16. Sirimāvimānavatthu

137. “Yuttā ca te parama-alaṅkatā hayā, adhomukhā aghasigamā balī javā;
abhinimmitā pañcarathāsatā ca te, anventi taṃ sārathicoditā hayā.
138. “Sā tiṭṭhasi rathavare alaṅkatā, obhāsayaṃ jalamiva joti pāvako;
pucchāmi taṃ varatanu [varacāru (katthaci)] anomadassane, kasmā nu kāyā anadhivaraṃ upāgami.
139. “Kāmaggapattānaṃ yamāhunuttaraṃ [… nuttarā (ka.), anuttarā (syā.)], nimmāya nimmāya ramanti devatā;
tasmā kāyā accharā kāmavaṇṇinī, idhāgatā anadhivaraṃ namassituṃ.
140. “Kiṃ tvaṃ pure sucaritamācarīdha [sucaritaṃ acāridha (pī.)],
kenacchasi tvaṃ amitayasā sukhedhitā;
iddhī ca te anadhivarā vihaṅgamā,
vaṇṇo ca te dasa disā virocati.
141. “Devehi tvaṃ parivutā sakkatā casi,
kuto cutā sugatigatāsi devate;
kassa vā tvaṃ vacanakarānusāsaniṃ,
ācikkha me tvaṃ yadi buddhasāvikā”ti.
142. “Nagantare nagaravare sumāpite, paricārikā rājavarassa sirimato;
nacce gīte paramasusikkhitā ahuṃ, sirimāti maṃ rājagahe avediṃsu [avedisuṃ (?)].
143. “Buddho ca me isinisabho vināyako, adesayī samudayadukkhaniccataṃ;
asaṅkhataṃ dukkhanirodhasassataṃ, maggañcimaṃ akuṭilamañjasaṃ sivaṃ.
144. “Sutvānahaṃ amatapadaṃ asaṅkhataṃ, tathāgatassanadhivarassa sāsanaṃ;
sīlesvahaṃ paramasusaṃvutā ahuṃ, dhamme ṭhitā naravarabuddhadesite [bhāsite (sī.)].
145. “Ñatvānahaṃ virajapadaṃ asaṅkhataṃ, tathāgatenanadhivarena desitaṃ;
tatthevahaṃ samathasamādhimāphusiṃ, sāyeva me paramaniyāmatā ahu.
146. “Laddhānahaṃ amatavaraṃ visesanaṃ, ekaṃsikā abhisamaye visesiya;
asaṃsayā bahujanapūjitā ahaṃ, khiḍḍāratiṃ [khiḍḍaṃ ratiṃ (syā. pī.)] paccanubhomanappakaṃ.
147. “Evaṃ ahaṃ amatadasamhi [amatarasamhi (ka.)] devatā, tathāgatassanadhivarassa sāvikā;
dhammaddasā paṭhamaphale patiṭṭhitā, sotāpannā na ca pana matthi duggati.
148. “Sā vandituṃ anadhivaraṃ upāgamiṃ, pāsādike kusalarate ca bhikkhavo;
namassituṃ samaṇasamāgamaṃ sivaṃ, sagāravā sirimato dhammarājino.
149. “Disvā muniṃ muditamanamhi pīṇitā, tathāgataṃ naravaradammasārathiṃ;
taṇhacchidaṃ kusalarataṃ vināyakaṃ, vandāmahaṃ paramahitānukampakan”ti.

Sirimāvimānaṃ soḷasamaṃ.