17. Kesakārīvimānavatthu

150. “Idaṃ vimānaṃ ruciraṃ pabhassaraṃ, veḷuriyathambhaṃ satataṃ sunimmitaṃ;
suvaṇṇarukkhehi samantamotthataṃ, ṭhānaṃ mamaṃ kammavipākasambhavaṃ.
151. “Tatrūpapannā purimaccharā imā, sataṃ sahassāni sakena kammunā;
tuvaṃsi ajjhupagatā yasassinī, obhāsayaṃ tiṭṭhasi pubbadevatā.
152. “Sasī adhiggayha yathā virocati, nakkhattarājāriva tārakāgaṇaṃ;
tatheva tvaṃ accharāsaṅgaṇaṃ [accharāsaṅgamaṃ (sī.)] imaṃ, daddallamānā yasasā virocasi.
153. “Kuto nu āgamma anomadassane, upapannā tvaṃ bhavanaṃ mamaṃ idaṃ;
brahmaṃva devā tidasā sahindakā, sabbe na tappāmase dassanena tan”ti.
154. “Yametaṃ sakka anupucchase mamaṃ, ‘kuto cutā tvaṃ idha āgatā’ti [kuto cutā idha āgatā tuvaṃ (syā.), kuto cutāya āgati tava (pī.)];
bārāṇasī nāma puratthi kāsinaṃ, tattha ahosiṃ pure kesakārikā.
155. “Buddhe ca dhamme ca pasannamānasā, saṅghe ca ekantagatā asaṃsayā;
akhaṇḍasikkhāpadā āgatapphalā, sambodhidhamme niyatā anāmayā”ti.
156. “Tantyābhinandāmase svāgatañca [sāgatañca (sī.)] te, dhammena ca tvaṃ yasasā virocasi;
buddhe ca dhamme ca pasannamānase, saṅghe ca ekantagate asaṃsaye;
akhaṇḍasikkhāpade āgatapphale, sambodhidhamme niyate anāmaye”ti.

Kesakārīvimānaṃ sattarasamaṃ.

Pīṭhavaggo paṭhamo niṭṭhito.

Tassuddānaṃ–
Pañca pīṭhā tayo nāvā, dīpatiladakkhiṇā dve;
pati dve suṇisā uttarā, sirimā kesakārikā;
vaggo tena pavuccatīti.