2. Cittalatāvaggo

1. Dāsivimānavatthu

157. “Api sakkova devindo, ramme cittalatāvane;
samantā anupariyāsi, nārīgaṇapurakkhatā;
obhāsentī disā sabbā, osadhī viya tārakā.
158. “Kena tetādiso vaṇṇo, kena te idha mijjhati;
uppajjanti ca te bhogā, ye keci manaso piyā.
159. “Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī”ti.
160. Sā devatā attamanā, moggallānena pucchitā;
pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ.
161. “Ahaṃ manussesu manussabhūtā, dāsī ahosiṃ parapessiyā [parapesiyā (ka.)] kule;
162. “upāsikā cakkhumato, gotamassa yasassino;
tassā me nikkamo āsi, sāsane tassa tādino.
163. “Kāmaṃ bhijjatuyaṃ kāyo, neva atthettha saṇṭhanaṃ [santhanaṃ (sī. syā. pī.)];
sikkhāpadānaṃ pañcannaṃ, maggo sovatthiko sivo.
164. “Akaṇṭako agahano, uju sabbhi pavedito;
nikkamassa phalaṃ passa, yathidaṃ pāpuṇitthikā.
165. “Āmantanikā raññomhi, sakkassa vasavattino;
saṭṭhi turiya [turiya (sī. syā. pī.)] sahassāni, paṭibodhaṃ karonti me.
166. “Ālambo gaggaro [gaggamo (syā.), bhaggaro (ka.)] bhīmo [bhimmo (ka.)], sādhuvādī ca saṃsayo;
pokkharo ca suphasso ca, viṇāmokkhā [vilāmokkhā (ka.)] ca nāriyo.
167. “Nandā ceva sunandā ca, soṇadinnā sucimhitā [sucimbhikā (syā.)];
alambusā missakesī ca, puṇḍarīkāti dāruṇī.
168. “Eṇīphassā suphassā ca, subhaddā muduvādinī;
etā caññā ca seyyāse, accharānaṃ pabodhikā.
169. “Tā maṃ kālenupāgantvā, abhibhāsanti devatā;
handa naccāma gāyāma, handa taṃ ramayāmase.
170. “Nayidaṃ akatapuññānaṃ, katapuññānamevidaṃ;
asokaṃ nandanaṃ rammaṃ, tidasānaṃ mahāvanaṃ.
171. “Sukhaṃ akatapuññānaṃ, idha natthi parattha ca;
sukhañca katapuññānaṃ, idha ceva parattha ca.
172. “Tesaṃ sahabyakāmānaṃ, kattabbaṃ kusalaṃ bahuṃ;
katapuññā hi modanti, sagge bhogasamaṅgino”ti.

Dāsivimānaṃ paṭhamaṃ.