2. Lakhumāvimānavatthu

173. “Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
obhāsentī disā sabbā, osadhī viya tārakā.
174. “Kena tetādiso vaṇṇo, kena te idha mijjhati;
uppajjanti ca te bhogā, ye keci manaso piyā.
175. “Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī”ti.
176. Sā devatā attamanā, moggallānena pucchitā;
pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ.
177. “Kevaṭṭadvārā nikkhamma, ahu mayhaṃ nivesanaṃ;
tattha sañcaramānānaṃ, sāvakānaṃ mahesinaṃ.
178. “Odanaṃ kummāsaṃ [sākaṃ (sī.)] ḍākaṃ, loṇasovīrakañcahaṃ;
adāsiṃ ujubhūtesu, vippasannena cetasā.
179. “Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;
pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.
180. “Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;
saññamā saṃvibhāgā ca, vimānaṃ āvasāmahaṃ.
181. “Pāṇātipātā viratā, musāvādā ca saññatā;
theyyā ca aticārā ca, majjapānā ca ārakā.
182. “Pañcasikkhāpade ratā, ariyasaccāna kovidā;
upāsikā cakkhumato, gotamassa yasassino.
183. “Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatīti;
“mama ca, bhante, vacanena bhagavato pāde sirasā vandeyyāsi– ‘lakhumā nāma,bhante,upāsikā bhagavato pāde sirasā vandatī’ti; anacchariyaṃ kho panetaṃ, bhante, yaṃ maṃ bhagavā aññatarasmiṃ sāmaññaphale byākareyya [byākareyyāti (?)]; Taṃ bhagavā sakadāgāmiphale byākāsī”ti;

lakhumāvimānaṃ dutiyaṃ;