3. Ācāmadāyikāvimānavatthu

185. “Piṇḍāya te carantassa, tuṇhībhūtassa tiṭṭhato;
daliddā kapaṇā nārī, parāgāraṃ apassitā [avassitā (sī.)].
186. “Yā te adāsi ācāmaṃ, pasannā sehi pāṇibhi;
sā hitvā mānusaṃ dehaṃ, kaṃ nu sā disataṃ gatā”ti.
187. “Piṇḍāya me carantassa, tuṇhībhūtassa tiṭṭhato;
daliddā kapaṇā nārī, parāgāraṃ apassitā.
188. “Yā me adāsi ācāmaṃ, pasannā sehi pāṇibhi;
sā hitvā mānusaṃ dehaṃ, vippamuttā ito cutā.
189. “Nimmānaratino nāma, santi devā mahiddhikā;
tattha sā sukhitā nārī, modatācāmadāyikā”ti.
190. “Aho dānaṃ varākiyā, kassape suppatiṭṭhitaṃ;
parābhatena dānena, ijjhittha vata dakkhiṇā.
191. “Yā mahesittaṃ kāreyya, cakkavattissa rājino;
nārī sabbaṅgakalyāṇī, bhattu cānomadassikā;
etassācāmadānassa kalaṃ nāgghati soḷasiṃ.
192. “Sataṃ nikkhā sataṃ assā, sataṃ assatarīrathā;
sataṃ kaññāsahassāni, āmuttamaṇikuṇḍalā;
etassācāmadānassa, kalaṃ nāgghanti soḷasiṃ.
193. “Sataṃ hemavatā nāgā, īsādantā urūḷhavā;
suvaṇṇakacchā mātaṅgā, hemakappanavāsasā [hemakappanivāsasā (syā. ka.)];
etassācāmadānassa, kalaṃ nāgghati soḷasiṃ.
194. “Catunnamapi dīpānaṃ, issaraṃ yodha kāraye;
etassācāmadānassa, kalaṃ nāgghati soḷasin”ti.

Ācāmadāyikāvimānaṃ tatiyaṃ.