4. Caṇḍālivimānavatthu

195. “Caṇḍāli vanda pādāni, gotamassa yasassino;
tameva [taveva (sī.)] anukampāya, aṭṭhāsi isisattamo [isisuttamo (sī.)].
196. “Abhippasādehi manaṃ, arahantamhi tādini [tādine (syā. ka.)];
khippaṃ pañjalikā vanda, parittaṃ tava jīvitan”ti.
197. Coditā bhāvitattena, sarīrantimadhārinā;
caṇḍālī vandi pādāni, gotamassa yasassino.
198. Tamenaṃ avadhī gāvī, caṇḍāliṃ pañjaliṃ ṭhitaṃ;
namassamānaṃ sambuddhaṃ, andhakāre pabhaṅkaranti.
199. “Khīṇāsavaṃ vigatarajaṃ anejaṃ, ekaṃ araññamhi raho nisinnaṃ;
deviddhipattā upasaṅkamitvā, vandāmi taṃ vīra mahānubhāvan”ti.
200. “Suvaṇṇavaṇṇā jalitā mahāyasā, vimānamoruyha anekacittā;
parivāritā accharāsaṅgaṇena [accharānaṃ gaṇena (sī.)], kā tvaṃ subhe devate vandase maman”ti.
201. “Ahaṃ bhaddante caṇḍālī, tayā vīrena [therena (ka.)] pesitā;
vandiṃ arahato pāde, gotamassa yasassino.
202. “Sāhaṃ vanditvā [vanditva (sī.)] pādāni, cutā caṇḍālayoniyā;
vimānaṃ sabbato bhaddaṃ, upapannamhi nandane.
203. “Accharānaṃ satasahassaṃ, purakkhatvāna [purakkhitvā maṃ (syā. ka.)] tiṭṭhati;
tāsāhaṃ pavarā seṭṭhā, vaṇṇena yasasāyunā.
204. “Pahūtakatakalyāṇā, sampajānā paṭissatā [patissatā (sī. syā.)];
muniṃ kāruṇikaṃ loke, taṃ bhante vanditumāgatā”ti.
205. Idaṃ vatvāna caṇḍālī, kataññū katavedinī;
vanditvā arahato pāde, tatthevantaradhāyathāti [tatthevantaradhāyatīti (syā. ka.)].

Caṇḍālivimānaṃ catutthaṃ.