5. Bhadditthivimānavatthu

206. “Nīlā pītā ca kāḷā ca, mañjiṭṭhā [mañjeṭṭhā (sī.), mañjaṭṭhā (pī.)] atha lohitā;
uccāvacānaṃ vaṇṇānaṃ, kiñjakkhaparivāritā.
207. “Mandāravānaṃ pupphānaṃ, mālaṃ dhāresi muddhani;
nayime aññesu kāyesu, rukkhā santi sumedhase.
208. “Kena kāyaṃ upapannā, tāvatiṃsaṃ yasassinī;
devate pucchitācikkha, kissa kammassidaṃ phalan”ti.
209. “Bhadditthikāti [bhadditthīti (sī.)] maṃ aññaṃsu, kimilāyaṃ upāsikā;
saddhā sīlena sampannā, saṃvibhāgaratā sadā.
210. “Acchādanañca bhattañca, senāsanaṃ padīpiyaṃ;
adāsiṃ ujubhūtesu, vippasannena cetasā.
211. “Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;
pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.
212. “Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;
saññamā saṃvibhāgā ca, vimānaṃ āvasāmahaṃ.
213. “Pāṇātipātā viratā, musāvādā ca saññatā;
theyyā ca aticārā ca, majjapānā ca ārakā.
214. “Pañcasikkhāpade ratā, ariyasaccāna kovidā;
upāsikā cakkhumato, appamādavihārinī.
Katāvāsā katakusalā tato cutā [katāvakāsā katakusalā (ka.)],
sayaṃ pabhā anuvicarāmi nandanaṃ.
215. “Bhikkhū cāhaṃ paramahitānukampake, abhojayiṃ tapassiyugaṃ mahāmuniṃ;
katāvāsā katakusalā tato cutā [katāvakāsā katakusalā (ka.)], sayaṃ pabhā anuvicarāmi nandanaṃ.
216. “Aṭṭhaṅgikaṃ aparimitaṃ sukhāvahaṃ, uposathaṃ satatamupāvasiṃ ahaṃ;
katāvāsā katakusalā tato cutā [katāvakāsā katakusalā (ka.)], sayaṃ pabhā anuvicarāmi nandanan”ti.

Bhadditthivimānaṃ [bhadditthikāvimānaṃ (syā.)] pañcamaṃ.