8. Niddāvimānavatthu

246. “Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
obhāsentī disā sabbā, osadhī viya tārakā.
247. “Kena tetādiso vaṇṇo…pe…
vaṇṇo ca te sabbadisā pabhāsatī”ti.
249. Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ;
250. “niddāti [saddhāti (sī.)] mamaṃ aññaṃsu, rājagahasmiṃ upāsikā;
saddhā sīlena sampannā, saṃvibhāgaratā sadā.
251. “Acchādanañca bhattañca, senāsanaṃ padīpiyaṃ;
adāsiṃ ujubhūtesu, vippasannena cetasā.
252. “Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;
pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.
253. “Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;
saññamā saṃvibhāgā ca, vimānaṃ āvasāmahaṃ.
254. “Pāṇātipātā viratā, musāvādā ca saññatā;
theyyā ca aticārā ca, majjapānā ca ārakā.
255. “Pañcasikkhāpade ratā, ariyasaccāna kovidā;
upāsikā cakkhumato, gotamassa yasassino.
256. “Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī”ti;

niddāvimānaṃ [saddhāvimānaṃ (sī.)] aṭṭhamaṃ;