7. Uposathāvimānavatthu

229. “Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
obhāsentī disā sabbā, osadhī viya tārakā.
230. “Kena tetādiso vaṇṇo…pe…
vaṇṇo ca te sabbadisā pabhāsatī”ti.
232. Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ;
233. “uposathāti maṃ aññaṃsu, sāketāyaṃ upāsikā;
saddhā sīlena sampannā, saṃvibhāgaratā sadā.
234. “Acchādanañca bhattañca, senāsanaṃ padīpiyaṃ;
adāsiṃ ujubhūtesu, vippasannena cetasā.
235. “Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;
pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.
236. “Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;
saññamā saṃvibhāgā ca, vimānaṃ āvasāmahaṃ.
237. “Pāṇātipātā viratā, musāvādā ca saññatā;
theyyā ca aticārā ca, majjapānā ca ārakā.
238. “Pañcasikkhāpade ratā, ariyasaccāna kovidā;
upāsikā cakkhumato, gotamassa yasassino.
239. “Tena metādiso vaṇṇo…pe…
vaṇṇo ca me sabbadisā pabhāsatī”ti.
241. “Abhikkhaṇaṃ nandanaṃ sutvā, chando me udapajjatha [upapajjatha (bahūsu)];
tattha cittaṃ paṇidhāya, upapannamhi nandanaṃ.
242. “Nākāsiṃ satthu vacanaṃ, buddhassādiccabandhuno;
hīne cittaṃ paṇidhāya, sāmhi pacchānutāpinī”ti.
243. “Kīva ciraṃ vimānamhi, idha vacchasuposathe [vassasuposathe (sī.)];
devate pucchitācikkha, yadi jānāsi āyuno”ti.
244. “Saṭṭhivassasahassāni [saṭṭhi satasahassāni (?)], Tisso ca vassakoṭiyo;
idha ṭhatvā mahāmuni, ito cutā gamissāmi;
manussānaṃ sahabyatan”ti.
245. “Mā tvaṃ uposathe bhāyi, sambuddhenāsi byākatā;
sotāpannā visesayi, pahīnā tava duggatī”ti.

Uposathāvimānaṃ sattamaṃ.