10. Paṭhamabhikkhādāyikāvimānavatthu
270. “Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
obhāsentī disā sabbā, osadhī viya tārakā.
271. “Kena tetādiso vaṇṇo…pe…vaṇṇo ca te sabbadisā pabhāsatī”ti; 273. sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ; 274. “ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke; 275. “addasaṃ virajaṃ buddhaṃ, vippasannamanāvilaṃ;
tassa adāsahaṃ bhikkhaṃ, pasannā sehi pāṇibhi.
276. “Tena metādiso vaṇṇo…pe…
vaṇṇo ca me sabbadisā pabhāsatī”ti.
Paṭhamabhikkhādāyikāvimānaṃ dasamaṃ.