11. Dutiyabhikkhādāyikāvimānavatthu

278. “Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
obhāsentī disā sabbā, osadhī viya tārakā.
279. “Kena tetādiso vaṇṇo…pe… vaṇṇo ca te sabbadisā pabhāsatī”ti;
281. sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ;
282. “ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke;
283. “addasaṃ virajaṃ bhikkhuṃ, vippasannamanāvilaṃ;
tassa adāsahaṃ bhikkhaṃ, pasannā sehi pāṇibhi.
284. “Tena metādiso vaṇṇo…pe vaṇṇo ca me sabbadisā pabhāsatī”ti;

dutiyabhikkhādāyikāvimānaṃ ekādasamaṃ;

cittalatāvaggo dutiyo niṭṭhito;

tassuddānaṃ–
dāsī ceva lakhumā ca, atha ācāmadāyikā;
caṇḍālī bhadditthī ceva [bhadditthikā ca (syā.)], soṇadinnā uposathā;
niddā ceva suniddā ca [nandā ceva sunandā ca (sī.)], dve ca bhikkhāya dāyikā;
vaggo tena pavuccatīti.

Bhāṇavāraṃ paṭhamaṃ niṭṭhitaṃ.