3. Pāricchattakavaggo

1. Uḷāravimānavatthu

286. “Uḷāro te yaso vaṇṇo, sabbā obhāsate disā;
nāriyo naccanti gāyanti, devaputtā alaṅkatā.
287. “Modenti parivārenti, tava pūjāya devate;
sovaṇṇāni vimānāni, tavimāni sudassane.
288. “Tuvaṃsi issarā tesaṃ, sabbakāmasamiddhinī;
abhijātā mahantāsi, devakāye pamodasi;
devate pucchitācikkha, kissa kammassidaṃ phalan”ti.
289. “Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke;
dussīlakule suṇisā ahosiṃ, assaddhesu kadariyesu ahaṃ.
290. “Saddhā sīlena sampannā, saṃvibhāgaratā sadā;
piṇḍāya caramānassa, apūvaṃ te adāsahaṃ.
291. “Tadāhaṃ sassuyācikkhiṃ, samaṇo āgato idha;
tassa adāsahaṃ pūvaṃ, pasannā sehi pāṇibhi.
292. “Itissā sassu paribhāsi, avinītāsi tvaṃ [avinītā tuvaṃ (sī.)] vadhu;
na maṃ sampucchituṃ icchi, samaṇassa dadāmahaṃ.
293. “Tato me sassu kupitā, pahāsi musalena maṃ;
kūṭaṅgacchi avadhi maṃ, nāsakkhiṃ jīvituṃ ciraṃ.
294. “Sā ahaṃ kāyassa bhedā, vippamuttā tato cutā;
devānaṃ tāvatiṃsānaṃ, upapannā sahabyataṃ.
295. “Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī”ti;

uḷāravimānaṃ paṭhamaṃ;