2. Ucchudāyikāvimānavatthu

296. “Obhāsayitvā pathaviṃ [paṭhaviṃ (sī. syā.)] sadevakaṃ, atirocasi candimasūriyā viya;
siriyā ca vaṇṇena yasena tejasā, brahmāva deve tidase sahindake [sa-indake (sī.)].
297. “Pucchāmi taṃ uppalamāladhārinī, āveḷinī kañcanasannibhattace;
alaṅkate uttamavatthadhārinī, kā tvaṃ subhe devate vandase mamaṃ.
298. “Kiṃ tvaṃ pure kammamakāsi attanā, manussabhūtā purimāya jātiyā;
dānaṃ suciṇṇaṃ atha sīlasaṃyamaṃ [saññamaṃ (sī.)], kenūpapannā sugatiṃ yasassinī;
devate pucchitācikkha, kissa kammassidaṃ phalan”ti.
299. “Idāni bhante imameva gāmaṃ [gāme (syā. ka.)], piṇḍāya amhākaṃ gharaṃ upāgami;
tato te ucchussa adāsi khaṇḍikaṃ, pasannacittā atulāya pītiyā.
300. “Sassu ca pacchā anuyuñjate mamaṃ, kahaṃ [kahaṃ me (pī.)] nu ucchuṃ vadhuke avākiri [avākari (syā. ka.)];
na chaḍḍitaṃ no pana khāditaṃ mayā, santassa bhikkhussa sayaṃ adāsahaṃ.
301. “Tuyhaṃnvidaṃ [tuyhaṃ nu idaṃ (syā.)] issariyaṃ atho mama, itissā sassu paribhāsate mamaṃ;
pīṭhaṃ gahetvā pahāraṃ adāsi me, tato cutā kālakatāmhi devatā.
302. “Tadeva kammaṃ kusalaṃ kataṃ mayā, sukhañca kammaṃ anubhomi attanā;
devehi saddhiṃ paricārayāmahaṃ, modāmahaṃ kāmaguṇehi pañcahi.
303. “Tadeva kammaṃ kusalaṃ kataṃ mayā, sukhañca kammaṃ anubhomi attanā;
devindaguttā tidasehi rakkhitā, samappitā kāmaguṇehi pañcahi.
304. “Etādisaṃ puññaphalaṃ anappakaṃ, mahāvipākā mama ucchudakkhiṇā;
devehi saddhiṃ paricārayāmahaṃ, modāmahaṃ kāmaguṇehi pañcahi.
305. “Etādisaṃ puññaphalaṃ anappakaṃ, mahājutikā mama ucchudakkhiṇā;
devindaguttā tidasehi rakkhitā, sahassanettoriva nandane vane.
306. “Tuvañca bhante anukampakaṃ viduṃ, upecca vandiṃ kusalañca pucchisaṃ;
tato te ucchussa adāsi khaṇḍikaṃ, pasannacitā atulāya pītiyā”ti.

Ucchudāyikāvimānaṃ dutiyaṃ.