3. Pallaṅkavimānavatthu

307. “Pallaṅkaseṭṭhe maṇisoṇṇacitte, pupphābhikiṇṇe sayane uḷāre;
tatthacchasi devi mahānubhāve, uccāvacā iddhi vikubbamānā.
308. “Imā ca te accharāyo samantato, naccanti gāyanti pamodayanti;
deviddhipattāsi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī”ti.
309. “Ahaṃ manussesu manussabhūtā, aḍḍhe kule suṇisā ahosiṃ;
akkodhanā bhattuvasānuvattinī, uposathe appamattā ahosiṃ [appamattā uposathe (syā. ka.)].
310. “Manussabhūtā daharā apāpikā [daharāsa’pāpikā (sī.)], pasannacittā patimābhirādhayiṃ;
divā ca ratto ca manāpacārinī, ahaṃ pure sīlavatī ahosiṃ.
311. “Pāṇātipātā viratā acorikā, saṃsuddhakāyā sucibrahmacārinī;
amajjapā no ca musā abhāṇiṃ, sikkhāpadesu paripūrakārinī.
312. “Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;
pāṭihāriyapakkhañca, pasannamānasā ahaṃ [atipasannamānasā (ka.)].
313. “Aṭṭhaṅgupetaṃ anudhammacārinī, uposathaṃ pītimanā upāvasiṃ;
imañca ariyaṃ aṭṭhaṅgavarehupetaṃ, samādiyitvā kusalaṃ sukhudrayaṃ;
patimhi kalyāṇī vasānuvattinī, ahosiṃ pubbe sugatassa sāvikā.
314. “Etādisaṃ kusalaṃ jīvaloke, kammaṃ karitvāna visesabhāginī;
kāyassa bhedā abhisamparāyaṃ, deviddhipattā sugatimhi āgatā.
315. “Vimānapāsādavare manorame, parivāritā accharāsaṅgaṇena;
sayaṃpabhā devagaṇā ramenti maṃ, dīghāyukiṃ devavimānamāgatan”ti.

Pallaṅkavimānaṃ tatiyaṃ.