4. Latāvimānavatthu

316. Latā ca sajjā pavarā ca devatā, accimatī [accimukhī (sī.), acchimatī (pī. ka.) acchimutī (syā.)] rājavarassa sirīmato;
sutā ca rañño vessavaṇassa dhītā, rājīmatī dhammaguṇehi sobhatha.
317. Pañcettha nāriyo āgamaṃsu nhāyituṃ, sītodakaṃ uppaliniṃ sivaṃ nadiṃ;
tā tattha nhāyitvā rametvā devatā, naccitvā gāyitvā sutā lataṃ bravi [bruvī (sī.)].
318. “Pucchāmi taṃ uppalamāladhārini, āveḷini kañcanasannibhattace;
timiratambakkhi nabheva sobhane, dīghāyukī kena kato yaso tava.
319. “Kenāsi bhadde patino piyatarā, visiṭṭhakalyāṇitarassu rūpato;
padakkhiṇā naccagītavādite, ācikkha no tvaṃ naranāripucchitā”ti.
320. “Ahaṃ manussesu manussabhūtā, uḷārabhoge kule suṇisā ahosiṃ;
akkodhanā bhattuvasānuvattinī, uposathe appamattā ahosiṃ.
321. “Manussabhūtā daharā apāpikā [daharāsa’pāpikā (sī.)], pasannacittā patimābhirādhayiṃ;
sadevaraṃ sassasuraṃ sadāsakaṃ, abhirādhayiṃ tamhi kato yaso mama.
322. “Sāhaṃ tena kusalena kammunā, catubbhi ṭhānehi visesamajjhagā;
āyuñca vaṇṇañca sukhaṃ balañca, khiḍḍāratiṃ paccanubhomanappakaṃ.
323. “Sutaṃ nu taṃ bhāsati yaṃ ayaṃ latā, yaṃ no apucchimha akittayī no;
patino kiramhākaṃ visiṭṭha nārīnaṃ, gatī ca tāsaṃ pavarā ca devatā.
324. “Patīsu dhammaṃ pacarāma sabbā, patibbatā yattha bhavanti itthiyo;
patīsu dhammaṃ pacaritva [pacaritvāna (ka.)] sabbā, lacchāmase bhāsati yaṃ ayaṃ latā.
325. “Sīho yathā pabbatasānugocaro, mahindharaṃ pabbatamāvasitvā;
pasayha hantvā itare catuppade, khudde mige khādati maṃsabhojano.
326. “Tatheva saddhā idha ariyasāvikā, bhattāraṃ nissāya patiṃ anubbatā;
kodhaṃ vadhitvā abhibhuyya maccharaṃ, saggamhi sā modati dhammacārinī”ti.

Latāvimānaṃ catutthaṃ.