5. Guttilavimānaṃ

1. Vatthuttamadāyikāvimānavatthu

327. “Sattatantiṃ sumadhuraṃ, rāmaṇeyyaṃ avācayiṃ;
so maṃ raṅgamhi avheti, ‘saraṇaṃ me hohi kosiyā’ti.
328. “Ahaṃ te saraṇaṃ homi, ahamācariyapūjako;
na taṃ jayissati sisso, sissamācariya jessasī”ti.
329. “Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
obhāsentī disā sabbā, osadhī viya tārakā.
330. “Kena tetādiso vaṇṇo, kena te idha mijjhati;
uppajjanti ca te bhogā, ye keci manaso piyā.
331. “Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī”ti.
332. Sā devatā attamanā, moggallānena pucchitā;
pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ.
333. “Vatthuttamadāyikā nārī, pavarā hoti naresu nārīsu;
evaṃ piyarūpadāyikā manāpaṃ, dibbaṃ sā labhate upecca ṭhānaṃ.
334. “Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmi;
accharāsahassassāhaṃ, pavarā [accharāsahassassāhaṃ pavarā, (syā.)] passa puññānaṃ vipākaṃ.
335. “Tena metādiso vaṇṇo, tena me idha mijjhati;
uppajjanti ca me bhogā, ye keci manaso piyā.
336. “Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;
tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī”ti.
(Anantaraṃ caturavimānaṃ yathā vatthudāyikāvimānaṃ tathā vitthāretabbaṃ [( ) natthi sī. potthake])

2. Pupphuttamadāyikāvimānavatthu (1)

337. “Abhikkantena vaṇṇena…pe… osadhī viya tārakā;
338. “kena tetādiso vaṇṇo…pe… ye keci manaso piyā;
339. “pucchāmi taṃ devi mahānubhāve…pe…
vaṇṇo ca te sabbadisā pabhāsatī”ti.
340. Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ;
341. “pupphuttamadāyikā nārī, pavarā hoti naresu nārīsu;
evaṃ piyarūpadāyikā manāpaṃ, dibbaṃ sā labhate upecca ṭhānaṃ.
342. “Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmi;
accharāsahassassāhaṃ, pavarā passa puññānaṃ vipākaṃ.
343. “Tena metādiso vaṇṇo…pe…
vaṇṇo ca me sabbadisā pabhāsatī”ti.

3. Gandhuttamadāyikāvimānavatthu (2)

345. “Abhikkantena vaṇṇena…pe… osadhī viya tārakā;
346. “kena tetādiso vaṇṇo…pe… ye keci manaso piyā;
347. “pucchāmi taṃ devi mahānubhāve…pe…
vaṇṇo ca te sabbadisā pabhāsatī”ti.
348. “Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ;
349. “gandhuttamadāyikā nārī, pavarā hoti naresu nārīsu;
evaṃ piyarūpadāyikā manāpaṃ, dibbaṃ sā labhate upecca ṭhānaṃ.
350. “Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmi;
accharāsahassassāhaṃ, pavarā passa puññānaṃ vipākaṃ.
351. “Tena metādiso vaṇṇo…pe…
vaṇṇo ca me sabbadisā pabhāsatī”ti.

4. Phaluttamadāyikāvimānavatthu (3)

353. “Abhikkantena vaṇṇena…pe… osadhī viya tārakā;
354. “kena tetādiso vaṇṇo…pe… ye keci manaso piyā;
355. “pucchāmi taṃ devi mahānubhāve…pe…
vaṇṇo ca te sabbadisā pabhāsatī”ti.
356. Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ;
357. “phaluttamadāyikā nārī, pavarā hoti naresu nārīsu;
evaṃ piyarūpadāyikā manāpaṃ, dibbaṃ sā labhate upecca ṭhānaṃ.
358. “Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmi;
accharāsahassassāhaṃ, pavarā passa puññānaṃ vipākaṃ.
359. “Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī”ti;

5. rasuttamadāyikāvimānavatthu (4)

361. “abhikkantena vaṇṇena…pe… osadhī viya tārakā;
362. “kena tetādiso vaṇṇo…pe… ye keci manaso piyā;
363. “pucchāmi taṃ devi mahānubhāve…pe…
vaṇṇo ca te sabbadisā pabhāsatī”ti.
364. Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ;
365. “rasuttamadāyikā nārī, pavarā hoti naresu nārīsu;
evaṃ piyarūpadāyikā manāpaṃ, dibbaṃ sā labhate upecca ṭhānaṃ.
366. “Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmi;
accharāsahassassāhaṃ, pavarā passa puññānaṃ vipākaṃ.
367. “Tena metādiso vaṇṇo…pe…
vaṇṇo ca me sabbadisā pabhāsatī”ti.

6. Gandhapañcaṅgulikadāyikāvimānavatthu

369. “Abhikkantena vaṇṇena…pe… osadhī viya tārakā;
370. “kena tetādiso vaṇṇo…pe…
vaṇṇo ca te sabbadisā pabhāsatī”ti.
372. Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ;
373. “gandhapañcaṅgulikaṃ ahamadāsiṃ, kassapassa bhagavato thūpamhi;
evaṃ piyarūpadāyikā manāpaṃ, dibbaṃ sā labhate upecca ṭhānaṃ.
374. “Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmi;
accharāsahassassāhaṃ pavarā passa puññānaṃ vipākaṃ.
375. “Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī”ti;
(anantaraṃ caturavimānaṃ yathā gandhapañcaṅgulikadāyikāvimānaṃ tathā vitthāretabbaṃ [( ) natthi sī. potthake] )

7. Ekūposathavimānavatthu (1)

377. “Abhikkantena vaṇṇena…pe…vaṇṇo ca te sabbadisā pabhāsatī”ti;
380. sā devatā attamanā…pe…yassa kammassidaṃ phalaṃ;
381. “bhikkhū ca ahaṃ bhikkhuniyo ca, addasāsiṃ panthapaṭipanne;
tesāhaṃ dhammaṃ sutvāna, ekūposathaṃ upavasissaṃ.
382. “Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmi;
accharāsahassassāhaṃ, pavarā passa puññānaṃ vipākaṃ.
383. “Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī”ti;

8. udakadāyikāvimānavatthu (2)

385. “abhikkantena vaṇṇena…pe…vaṇṇo ca te sabbadisā pabhāsatī”ti;
388. sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ;
389. “udake ṭhitā udakamadāsiṃ, bhikkhuno cittena vippasannena;
evaṃ piyarūpadāyikā manāpaṃ, dibbaṃ sā labhate upecca ṭhānaṃ.
390. “Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmi;
accharāsahassassāhaṃ, pavarā passa puññānaṃ vipākaṃ.
391. “Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī”ti;

9. upaṭṭhānavimānavatthu (3)

393. “abhikkantena vaṇṇena…pe… vaṇṇo ca te sabbadisā pabhāsatī”ti;
396. sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ;
397. “sassuñcāhaṃ sasurañca, caṇḍike kodhane ca pharuse ca;
anusūyikā upaṭṭhāsiṃ [sūpaṭṭhāsiṃ (sī.)], appamattā sakena sīlena.
398. “Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmi;
accharāsahassassāhaṃ, pavarā passa puññānaṃ vipākaṃ.
399. “Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī”ti;

10. aparakammakārinīvimānavatthu (4)

401. “abhikkantena vaṇṇena…pe… vaṇṇo ca te sabbadisā pabhāsatī”ti;
404. sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ;
405. “parakammakarī [parakammakārinī (syā.) parakammakārī (pī.) aparakammakārinī (ka.)] āsiṃ, atthenātanditā dāsī;
akkodhanānatimāninī [anatimānī (sī. syā.)], saṃvibhāginī sakassa bhāgassa.
406. “Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmi;
accharāsahassassāhaṃ, pavarā passa puññānaṃ vipākaṃ.
407. “Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī”ti;

11. khīrodanadāyikāvimānavatthu

409. “abhikkantena vaṇṇena…pe… osadhī viya tārakā;
410. “kena tetādiso vaṇṇo…pe…vaṇṇo ca te sabbadisā pabhāsatī”ti;
412. sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ;
413. “khīrodanaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa;
evaṃ karitvā kammaṃ, sugatiṃ upapajja modāmi.
414. “Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmi;
accharāsahassassāhaṃ, pavarā passa puññānaṃ vipākaṃ.
415. “Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī”ti;
(anantaraṃ pañcavīsativimānaṃ yathā khīrodanadāyikāvimānaṃ tathā vitthāretabbaṃ) [( ) natthi sī. potthake]

12. phāṇitadāyikāvimānavatthu (1)

417. “abhikkantena vaṇṇena…pe… sabbadisā pabhāsatī”ti;
420. sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ;
421. “phāṇitaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe…”;

13. ucchukhaṇḍikadāyikāvatthu (2)

429. ucchukhaṇḍikaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe…;

14. timbarusakadāyikāvimānavatthu (3)

437. timbarusakaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe…;

15. kakkārikadāyikāvimānavatthu (4)

445. kakkārikaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe…;

16. eḷālukadāyikāvimānavatthu (5)

453. eḷālukaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe…;

17. valliphaladāyikāvimānavatthu(6)

461. valliphalaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe…;

18. phārusakadāyikāvimānavatthu (7)

469. phārusakaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe…;

19. hatthappatāpakadāyikāvimānavatthu (8)

477. hatthappatāpakaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe…;

20. sākamuṭṭhidāyikāvimānavatthu (9)

485. sākamuṭṭhiṃ ahamadāsiṃ, bhikkhuno panthapaṭipannassa…pe…;

21. pupphakamuṭṭhidāyikāvimānavatthu (10)

493. pupphakamuṭṭhiṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe…;

22. mūlakadāyikāvimānavatthu (11)

501. mūlakaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe…;

23. nimbamuṭṭhidāyikāvimānavatthu (12)

506. nimbamuṭṭhiṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe…;

24. ambakañjikadāyikāvimānavatthu (13)

517. ambakañjikaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe…;

25. doṇinimmajjanidāyikāvimānavatthu (14)

525. doṇinimmajjaniṃ [doṇinimmujjanaṃ (syā.)] ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe…;

26. kāyabandhanadāyikāvimānavatthu (15)

533. kāyabandhanaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe…;

27. aṃsabaddhakadāyikāvimānavatthu (16)

541. aṃsabaddhakaṃ [aṃsavaṭṭakaṃ (sī.), aṃsabandhanaṃ (ka.)] ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe…;

28. āyogapaṭṭadāyikāvimānavatthu (17)

546. āyogapaṭṭaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe…;

29. vidhūpanadāyikāvimānavatthu (18)

557. vidhūpanaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe…;

30. tālavaṇṭadāyikāvimānavatthu (19)

565. tālavaṇṭaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe…;

31. morahatthadāyikāvimānavatthu (20)

573. morahatthaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe…;

32. chattadāyikāvimānavatthu (21)

581. chattaṃ [chattañca (ka.)] ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe…;

33. upāhanadāyikāvimānavatthu (22)

586. upāhanaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe…;

34. pūvadāyikāvimānavatthu (23)

597. pūvaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe…;

35. modakadāyikāvimānavatthu (24)

605. modakaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe…;

36. sakkhalikadāyikāvimānavatthu (25)

613. “sakkhalikaṃ [sakkhaliṃ (sī. syā.)] ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe…;
614. “tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmi;
accharāsahassassāhaṃ, pavarā passa puññānaṃ vipākaṃ.
615. “Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī”ti;
617. “svāgataṃ vata me ajja, suppabhātaṃ suhuṭṭhitaṃ [suvuṭṭhitaṃ (sī.)];
yaṃ addasāmi [addasaṃ (sī. syā.), addasāsiṃ (pī.)] devatāyo, accharā kāmavaṇṇiniyo [kāmavaṇṇiyo (sī.)].
618. “Imāsāhaṃ [tāsāhaṃ (syā. ka.)] dhammaṃ sutvā [sutvāna (syā. ka.)], kāhāmi kusalaṃ bahuṃ;
dānena samacariyāya, saññamena damena ca;
svāhaṃ tattha gamissāmi [tattheva gacchāmi (ka.)], yattha gantvā na socare”ti.

Guttilavimānaṃ pañcamaṃ.