6. Daddallavimānavatthu

619. “Daddallamānā [daddaḷhamānā (ka.)] vaṇṇena, yasasā ca yasassinī;
sabbe deve tāvatiṃse, vaṇṇena atirocasi.
620. “Dassanaṃ nābhijānāmi, idaṃ paṭhamadassanaṃ;
kasmā kāyā nu āgamma, nāmena bhāsase maman”ti.
621. “Ahaṃ bhadde subhaddāsiṃ, pubbe mānusake bhave;
sahabhariyā ca te āsiṃ, bhaginī ca kaniṭṭhikā.
622. “Sā ahaṃ kāyassa bhedā, vippamuttā tato cutā;
nimmānaratīnaṃ devānaṃ, upapannā sahabyatan”ti.
623. “Pahūtakatakalyāṇā, te deve yanti pāṇino;
yesaṃ tvaṃ kittayissasi, subhadde jātimattano.
624. “Atha [kathaṃ (sī. syā.)] tvaṃ kena vaṇṇena, kena vā anusāsitā;
kīdiseneva dānena, subbatena yasassinī.
625. “Yasaṃ etādisaṃ pattā, visesaṃ vipulamajjhagā;
devate pucchitācikkha, kissa kammassidaṃ phalan”ti.
626. “Aṭṭheva piṇḍapātāni, yaṃ dānaṃ adadaṃ pure;
dakkhiṇeyyassa saṅghassa, pasannā sehi pāṇibhi.
627. “Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī”ti;
629. “ahaṃ tayā bahutare bhikkhū, saññate brahmacārayo [brahmacarino (syā.), brahmacāriye (pī. ka.)];
tappesiṃ annapānena, pasannā sehi pāṇibhi.
630. “Tayā bahutaraṃ datvā, hīnakāyūpagā ahaṃ [ahuṃ (ka. sī.)];
kathaṃ tvaṃ appataraṃ datvā, visesaṃ vipulamajjhagā;
devate pucchitācikkha, kissa kammassidaṃ phalan”ti.
631. “Manobhāvanīyo bhikkhu, sandiṭṭho me pure ahu;
tāhaṃ bhattena [bhadde (ka.)] nimantesiṃ, revataṃ attanaṭṭhamaṃ.
632. “So me atthapurekkhāro, anukampāya revato;
saṅghe dehīti maṃvoca, tassāhaṃ vacanaṃ kariṃ.
633. “Sā dakkhiṇā saṅghagatā, appameyye patiṭṭhitā;
puggalesu tayā dinnaṃ, na taṃ tava mahapphalan”ti.
634. “Idānevāhaṃ jānāmi, saṅghe dinnaṃ mahapphalaṃ;
sāhaṃ gantvā manussattaṃ, vadaññū vītamaccharā;
saṅghe dānāni dassāmi [saṅghe dānaṃ dassāmihaṃ (syā.)], appamattā punappunan”ti.
635. “Kā esā devatā bhadde, tayā mantayate saha;
sabbe deve tāvatiṃse, vaṇṇena atirocatī”ti.
636. “Manussabhūtā devinda, pubbe mānusake bhave;
sahabhariyā ca me āsi, bhaginī ca kaniṭṭhikā;
saṅghe dānāni datvāna, katapuññā virocatī”ti.
637. “Dhammena pubbe bhaginī, tayā bhadde virocati;
yaṃ saṅghamhi appameyye, patiṭṭhāpesi dakkhiṇaṃ.
638. “Pucchito hi mayā buddho, gijjhakūṭamhi pabbate;
vipākaṃ saṃvibhāgassa, yattha dinnaṃ mahapphalaṃ.
639. “Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;
karotaṃ opadhikaṃ puññaṃ, yattha dinnaṃ mahapphalaṃ.
640. “Taṃ me buddho viyākāsi, jānaṃ kammaphalaṃ sakaṃ;
vipākaṃ saṃvibhāgassa, yattha dinnaṃ mahapphalaṃ.
641. [Vi. va. 750; kathā. 798] “cattāro ca paṭipannā, cattāro ca phale ṭhitā;
esa saṅgho ujubhūto, paññāsīlasamāhito.
642. [Vi. va. 751; kathā. 798] “yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;
karotaṃ opadhikaṃ puññaṃ, saṅghe dinnaṃ mahapphalaṃ.
643. [Vi. va. 752; kathā. 798] “eso hi saṅgho vipulo mahaggato, esappameyyo udadhīva sāgaro;
ete hi seṭṭhā naravīrasāvakā, pabhaṅkarā dhammamudīrayanti [dhammakathaṃ udīrayanti (syā.)].
644. [Vi. va. 753; kathā. 798] “tesaṃ sudinnaṃ suhutaṃ suyiṭṭhaṃ, ye saṅghamuddissa dadanti dānaṃ;
sā dakkhiṇā saṅghagatā patiṭṭhitā, mahapphalā lokavidūna [lokavidūhi (syā. ka.)] vaṇṇitā.
645. [Vi. va. 754; kathā. 798] “etādisaṃ yaññamanussarantā [puññamanussarantā (syā. ka.)], ye vedajātā vicaranti loke;
vineyya maccheramalaṃ samūlaṃ, aninditā saggamupenti ṭhānan”ti.

Daddallavimānaṃ [daddaḷhavimānaṃ (ka.)] chaṭṭhaṃ.