7. Pesavatīvimānavatthu

646. “Phalikarajatahemajālachannaṃ vividhacitratalamaddasaṃ surammaṃ;
byamhaṃ sunimmitaṃ toraṇūpapannaṃ, rucakupakiṇṇamidaṃ subhaṃ vimānaṃ.
647. “Bhāti ca dasa disā nabheva suriyo, sarade tamonudo sahassaraṃsī;
tathā tapatimidaṃ tava vimānaṃ, jalamiva dhūmasikho nise nabhagge.
648. “Musatīva nayanaṃ sateratāva [sateritāva (syā. ka.)], ākāse ṭhapitamidaṃ manuññaṃ;
vīṇāmurajasammatāḷaghuṭṭhaṃ, iddhaṃ indapuraṃ yathā tavedaṃ.
649. “Padumakumuduppalakuvalayaṃ, yodhika [yūdhika (sī.)] bandhukanojakā [yothikā bhaṇḍikā nojakā (syā.)] ca santi;
sālakusumitapupphitā asokā, vividhadumaggasugandhasevitamidaṃ.
650. “Saḷalalabujabhujaka [sujaka (sī. syā.)] saṃyuttā [saññatā (sī.)], kusakasuphullitalatāvalambinīhi
maṇijālasadisā yasassinī, rammā pokkharaṇī upaṭṭhitā te.
651. “Udakaruhā ca yetthi pupphajātā, thalajā ye ca santi rukkhajātā;
mānusakāmānussakā ca dibbā, sabbe tuyhaṃ nivesanamhi jātā.
652. “Kissa saṃyamadamassayaṃ vipāko, kenāsi kammaphalenidhūpapannā;
yathā ca te adhigatamidaṃ vimānaṃ, tadanupadaṃ avacāsiḷārapamhe”ti [pakhumeti (sī.)].
653. “Yathā ca me adhigatamidaṃ vimānaṃ, koñcamayūracakora [caṅkora (ka.)] saṅghacaritaṃ;
dibya [dibba (sī. pī.)] pilavahaṃsarājaciṇṇaṃ, dijakāraṇḍavakokilābhinaditaṃ.
654. “Nānāsantānakapuppharukkhavividhā, pāṭalijambu-asokarukkhavantaṃ;
yathā ca me adhigatamidaṃ vimānaṃ, taṃ te pavedayāmi [pavadissāmi (sī.), pavedissāmi (pī.)] suṇohi bhante.
655. “Magadhavarapuratthimena nāḷakagāmo nāma atthi bhante;
tattha ahosiṃ pure suṇisā, pesavatīti [sesavatīti (sī. syā.)] tattha jāniṃsu mamaṃ.
656. “Sāhamapacitatthadhammakusalaṃ devamanussapūjitaṃ mahantaṃ;
upatissaṃ nibbutamappameyyaṃ, muditamanā kusumehi abbhukiriṃ [abbhokiriṃ (sī. syā. pī. ka.)].
657. “Paramagatigatañca pūjayitvā, antimadehadharaṃ isiṃ uḷāraṃ;
pahāya mānusakaṃ samussayaṃ, tidasagatā idha māvasāmi ṭhānan”ti.

Pesavatīvimānaṃ sattamaṃ.