8. Mallikāvimānavatthu

658. “Pītavatthe pītadhaje, pītālaṅkārabhūsite;
pītantarāhi vaggūhi, apiḷandhāva sobhasi.
659. “Kā kambukāyūradhare [kakambukāyuradhare (syā.)], kañcanāveḷabhūsite;
hemajālakasañchanne [pacchanne (sī.)], nānāratanamālinī.
660. “Sovaṇṇamayā lohitaṅgamayā [lohitaṅkamayā (sī. syā.)] ca, muttāmayā veḷuriyamayā ca;
masāragallā sahalohitaṅgā [sahalohitaṅkā (sī.), sahalohitakā (syā.)], pārevatakkhīhi maṇīhi cittatā.
661. “Koci koci ettha mayūrasussaro, haṃsassa rañño karavīkasussaro;
tesaṃ saro suyyati vaggurūpo, pañcaṅgikaṃ tūriyamivappavāditaṃ.
662. “Ratho ca te subho vaggu [vaggū (syā.)], nānāratanacittito [nānāratanacittaṅgo (syā.)];
nānāvaṇṇāhi dhātūhi, suvibhattova sobhati.
663. “Tasmiṃ rathe kañcanabimbavaṇṇe, yā tvaṃ [yattha (ka. sī. syā. ka.)] ṭhitā bhāsasi maṃ padesaṃ;
devate pucchitācikkha, kissa kammassidaṃ phalan”ti.
664. “Sovaṇṇajālaṃ maṇisoṇṇacittitaṃ [vicittaṃ (ka.), cittaṃ (sī. syā.)], muttācitaṃ hemajālena channaṃ [sañchannaṃ (ka.)];
parinibbute gotame appameyye, pasannacittā ahamābhiropayiṃ.
665. “Tāhaṃ kammaṃ karitvāna, kusalaṃ buddhavaṇṇitaṃ;
apetasokā sukhitā, sampamodāmanāmayā”ti.

Mallikāvimānaṃ aṭṭhamaṃ.