9. Visālakkhivimānavatthu

666. “Kā nāma tvaṃ visālakkhi [visālakkhī (syā.)], ramme cittalatāvane;
samantā anupariyāsi, nārīgaṇapurakkhatā [purakkhitā (syā. ka.)].
667. “Yadā devā tāvatiṃsā, pavisanti imaṃ vanaṃ;
sayoggā sarathā sabbe, citrā honti idhāgatā.
668. “Tuyhañca idha pattāya, uyyāne vicarantiyā;
kāye na dissatī cittaṃ, kena rūpaṃ tavedisaṃ;
devate pucchitācikkha, kissa kammassidaṃ phalan”ti.
669. “Yena kammena devinda, rūpaṃ mayhaṃ gatī ca me;
iddhi ca ānubhāvo ca, taṃ suṇohi purindada.
670. “Ahaṃ rājagahe ramme, sunandā nāmupāsikā;
saddhā sīlena sampannā, saṃvibhāgaratā sadā.
671. “Acchādanañca bhattañca, senāsanaṃ padīpiyaṃ;
adāsiṃ ujubhūtesu, vippasannena cetasā.
672. “Cātuddasiṃ [catuddasiṃ (pī. ka.)] pañcadasiṃ, yā ca pakkhassa aṭṭhamī;
pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.
673. “Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;
saññamā saṃvibhāgā ca, vimānaṃ āvasāmahaṃ.
674. “Pāṇātipātā viratā, musāvādā ca saññatā;
theyyā ca aticārā ca, majjapānā ca ārakā.
675. “Pañcasikkhāpade ratā, ariyasaccāna kovidā;
upāsikā cakkhumato, gotamassa yasassino.
676. “Tassā me ñātikulā dāsī [ñātikulaṃ āsī (syā. ka.)], sadā mālābhihārati;
tāhaṃ bhagavato thūpe, sabbamevābhiropayiṃ.
677. “Uposathe cahaṃ gantvā, mālāgandhavilepanaṃ;
thūpasmiṃ abhiropesiṃ, pasannā sehi pāṇibhi.
678. “Tena kammena devinda, rūpaṃ mayhaṃ gatī ca me;
iddhī ca ānubhāvo ca, yaṃ mālaṃ abhiropayiṃ.
679. “Yañca sīlavatī āsiṃ, na taṃ tāva vipaccati;
āsā ca pana me devinda, sakadāgāminī siyan”ti.

Visālakkhivimānaṃ navamaṃ.