10. Pāricchattakavimānavatthu

680. “Pāricchattake koviḷāre, ramaṇīye manorame;
dibbamālaṃ ganthamānā, gāyantī sampamodasi.
681. “Tassā te naccamānāya, aṅgamaṅgehi sabbaso;
dibbā saddā niccharanti, savanīyā manoramā.
682. “Tassā te naccamānāya, aṅgamaṅgehi sabbaso;
dibbā gandhā pavāyanti, sucigandhā manoramā.
683. “Vivattamānā kāyena, yā veṇīsu piḷandhanā;
tesaṃ suyyati nigghoso, tūriye pañcaṅgike yathā.
684. “Vaṭaṃsakā vātadhutā [vātadhūtā (sī. syā.)], vātena sampakampitā;
tesaṃ suyyati nigghoso, tūriye pañcaṅgike yathā.
685. “Yāpi te sirasmiṃ mālā, sucigandhā manoramā;
vāti gandho disā sabbā, rukkho mañjūsako yathā.
686. “Ghāyase taṃ sucigandhaṃ [suciṃ gandhaṃ (sī.)], rūpaṃ passasi amānusaṃ [mānusaṃ (pī.)];
devate pucchitācikkha, kissa kammassidaṃ phalan”ti.
687. “Pabhassaraṃ accimantaṃ, vaṇṇagandhena saṃyutaṃ;
asokapupphamālāhaṃ, buddhassa upanāmayiṃ.
688. “Tāhaṃ kammaṃ karitvāna, kusalaṃ buddhavaṇṇitaṃ;
apetasokā sukhitā, sampamodāmanāmayā”ti.

Pāricchattakavimānaṃ dasamaṃ.

Pāricchattakavaggo tatiyo niṭṭhito.

Tassuddānaṃ
Uḷāro ucchu pallaṅko, latā ca guttilena ca;
daddallapesamallikā, visālakkhi pāricchattako;
vaggo tena pavuccatīti.