6. Vihāravimānavatthu

729. “Abhikkantena vaṇṇena…pe… osadhī viya tārakā;
730. “tassā te naccamānāya, aṅgamaṅgehi sabbaso;
dibbā saddā niccharanti, savanīyā manoramā.
731. “Tassā te naccamānāya, aṅgamaṅgehi sabbaso;
dibbā gandhā pavāyanti, sucigandhā manoramā.
732. “Vivattamānā kāyena, yā veṇīsu piḷandhanā;
tesaṃ suyyati nigghoso, turiye pañcaṅgike yathā.
733. “Vaṭaṃsakā vātadhutā, vātena sampakampitā;
tesaṃ suyyati nigghoso, turiye pañcaṅgike yathā.
734. “Yāpi te sirasmiṃ mālā, sucigandhā manoramā;
vāti gandho disā sabbā, rukkho mañjūsako yathā.
735. “Ghāyase taṃ sucigandhaṃ, rūpaṃ passasi amānusaṃ;
devate pucchitācikkha, kissa kammassidaṃ phalan”ti.
736. “Sāvatthiyaṃ mayhaṃ sakhī bhadante, saṅghassa kāresi mahāvihāraṃ;
tatthappasannā ahamānumodiṃ, disvā agārañca piyañca metaṃ.
737. “Tāyeva me suddhanumodanāya, laddhaṃ vimānabbhutadassaneyyaṃ;
samantato soḷasayojanāni, vehāyasaṃ gacchati iddhiyā mama.
738. “Kūṭāgārā nivesā me, vibhattā bhāgaso mitā;
daddallamānā ābhanti, samantā satayojanaṃ.
739. “Pokkharañño ca me ettha, puthulomanisevitā;
acchodakā [acchodikā (sī.)] vippasannā, soṇṇavālukasanthatā.
740. “Nānāpadumasañchannā, puṇḍarīkasamotatā [paṇḍarīkasamonatā (sī.)];
surabhī sampavāyanti, manuññā māluteritā.
741. “Jambuyo panasā tālā, nāḷikeravanāni ca;
antonivesane jātā, nānārukkhā aropimā.
742. “Nānātūriyasaṅghuṭṭhaṃ accharāgaṇaghositaṃ;
yopi maṃ supine passe, sopi vitto siyā naro.
743. “Etādisaṃ abbhutadassaneyyaṃ, vimānaṃ sabbasopabhaṃ;
mama kammehi nibbattaṃ, alaṃ puññāni kātave”ti.
744. “Tāyeva te suddhanumodanāya, laddhaṃ vimānabbhutadassaneyyaṃ;
yā ceva sā dānamadāsi nārī, tassā gatiṃ brūhi kuhiṃ uppannā [upapannā (ka.)] sā”ti.
745. “Yā sā ahu mayhaṃ sakhī bhadante, saṅghassa kāresi mahāvihāraṃ;
viññātadhammā sā adāsi dānaṃ, uppannā nimmānaratīsu devesu.
746. “Pajāpatī tassa sunimmitassa, acintiyā kammavipākā tassa;
yametaṃ pucchasi kuhiṃ uppannā [upapannā (ka.)] sāti, taṃ te viyākāsiṃ anaññathā ahaṃ.
747. “Tenahaññepi samādapetha, saṅghassa dānāni dadātha vittā;
dhammañca suṇātha pasannamānasā, sudullabho laddho manussalābho.
748. “Yaṃ maggaṃ maggādhipatī adesayi [maggādhipatyadesayi (sī.)], brahmassaro kañcanasannibhattaco;
saṅghassa dānāni dadātha vittā, mahapphalā yattha bhavanti dakkhiṇā.
749. [Khu. pā. 6.6; su. ni. 229] “ye puggalā aṭṭha sataṃ pasatthā, cattāri etāni yugāni honti;
te dakkhiṇeyyā sugatassa sāvakā, etesu dinnāni mahapphalāni.
750. [Vi. va. 641] “cattāro ca paṭipannā, cattāro ca phale ṭhitā;
esa saṅgho ujubhūto, paññāsīlasamāhito.
751. [Vi. va. 642] “yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;
karotaṃ opadhikaṃ puññaṃ, saṅghe dinnaṃ mahapphalaṃ.
752. [Vi. va. 643] “eso hi saṅgho vipulo mahaggato, esappameyyo udadhīva sāgaro;
etehi seṭṭhā naravīrasāvakā, pabhaṅkarā dhammamudīrayanti [natthettha pāṭhabhedo].
753. [Vi. va. 644] “tesaṃ sudinnaṃ suhutaṃ suyiṭṭhaṃ, ye saṅghamuddissa dadanti dānaṃ;
sā dakkhiṇā saṅghagatā patiṭṭhitā, mahapphalā lokavidūna [lokavidūhi (ka.)] vaṇṇitā.
754. “Etādisaṃ yaññamanussarantā, ye vedajātā vicaranti loke;
vineyya maccheramalaṃ samūlaṃ, aninditā saggamupenti ṭhānan”ti.

Vihāravimānaṃ chaṭṭhaṃ.

Bhāṇavāraṃ dutiyaṃ niṭṭhitaṃ.