5. Kañjikadāyikāvimānavatthu
719. “Abhikkantena vaṇṇena…pe… osadhī viya tārakā; 720. “kena tetādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī”ti; 722. sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ; 723. “ahaṃ andhakavindamhi, buddhassādiccabandhuno;
adāsiṃ kolasampākaṃ, kañjikaṃ teladhūpitaṃ.
724. “Pipphalyā lasuṇena ca, missaṃ lāmañjakena ca;
adāsiṃ ujubhūtasmiṃ [ujubhūtesu (ka.)], vippasannena cetasā.
725. “Yā mahesittaṃ kāreyya, cakkavattissa rājino;
nārī sabbaṅgakalyāṇī, bhattu cānomadassikā;
ekassa kañjikadānassa, kalaṃ nāgghati soḷasiṃ.
726. “Sataṃ nikkhā sataṃ assā, sataṃ assatarīrathā;
sataṃ kaññāsahassāni, āmuttamaṇikuṇḍalā;
ekassa kañjikadānassa, kalaṃ nāgghanti soḷasiṃ.
727. “Sataṃ hemavatā nāgā, īsādantā urūḷhavā;
suvaṇṇakacchā mātaṅgā, hemakappanavāsasā;
ekassa kañjikadānassa, kalaṃ nāgghanti soḷasiṃ.
728. “Catunnamapi dīpānaṃ, issaraṃ yodha kāraye;
ekassa kañjikadānassa, kalaṃ nāgghati soḷasin”ti.
Kañjikadāyikāvimānaṃ pañcamaṃ.