4. Alomavimānavatthu

711. “Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
obhāsentī disā sabbā, osadhī viya tārakā.
712. “Kena tetādiso vaṇṇo…pe…
vaṇṇo ca te sabbadisā pabhāsatī”ti.
714. Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ;
715. “ahañca bārāṇasiyaṃ, buddhassādiccabandhuno;
adāsiṃ sukkhakummāsaṃ, pasannā sehi pāṇibhi.
716. “Sukkhāya aloṇikāya ca, passa phalaṃ kummāsapiṇḍiyā;
alomaṃ sukhitaṃ disvā, ko puññaṃ na karissati.
717. “Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī”ti;

alomavimānaṃ catutthaṃ;