3. Nāgavimānavatthu

705. “Alaṅkatā maṇikañcanācitaṃ, sovaṇṇajālacitaṃ mahantaṃ;
abhiruyha gajavaraṃ sukappitaṃ, idhāgamā vehāyasaṃ [vehāsayaṃ (sī.)] antalikkhe.
706. “Nāgassa dantesu duvesu nimmitā, acchodakā [acchodikā (sī. ka.)] paduminiyo suphullā;
padumesu ca turiyagaṇā pabhijjare, imā ca naccanti manoharāyo.
707. “Deviddhipattāsi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī”ti.
708. “Bārāṇasiyaṃ upasaṅkamitvā, buddhassahaṃ vatthayugaṃ adāsiṃ;
pādāni vanditvā [vanditva (sī.)] chamā nisīdiṃ, vittā cahaṃ añjalikaṃ akāsiṃ.
709. “Buddho ca me kañcanasannibhattaco, adesayi samudayadukkhaniccataṃ;
asaṅkhataṃ dukkhanirodhasassataṃ, maggaṃ adesayi [adesesi (sī.)] yato vijānisaṃ.
710. “Appāyukī kālakatā tato cutā, upapannā tidasagaṇaṃ yasassinī;
sakkassahaṃ aññatarā pajāpati, yasuttarā nāma disāsu vissutā”ti.

Nāgavimānaṃ tatiyaṃ.