2. Pabhassaravimānavatthu

697. “Pabhassaravaravaṇṇanibhe surattavatthavasane [vatthanivāsane (sī. syā.)];
mahiddhike candanaruciragatte, kā tvaṃ subhe devate vandase mamaṃ.
698. “Pallaṅko ca te mahaggho, nānāratanacittito ruciro;
yattha tvaṃ nisinnā virocasi, devarājāriva nandane vane.
699. “Kiṃ tvaṃ pure sucaritamācarī bhadde, kissa kammassa vipākaṃ;
anubhosi devalokasmiṃ, devate pucchitācikkha;
kissa kammassidaṃ phalan”ti.
700. “Piṇḍāya te carantassa, mālaṃ phāṇitañca adadaṃ bhante;
tassa kammassidaṃ vipākaṃ, anubhomi devalokasmiṃ.
701. “Hoti ca me anutāpo, aparaddhaṃ [aparādhaṃ (syā.)] dukkhitañca [dukkaṭañca (sī.)] me bhante;
sāhaṃ dhammaṃ nāssosiṃ, sudesitaṃ dhammarājena.
702. “Taṃ taṃ vadāmi bhaddante, ‘yassa me anukampiyo koci;
dhammesu taṃ samādapetha’, sudesitaṃ dhammarājena.
703. “Yesaṃ atthi saddhā buddhe, dhamme ca saṅgharatane;
te maṃ ativirocanti, āyunā yasasā siriyā.
704. “Patāpena vaṇṇena uttaritarā,
aññe mahiddhikatarā mayā devā”ti.

Pabhassaravimānaṃ dutiyaṃ.