8. Ambavimānavatthu

783. “Dibbaṃ te ambavanaṃ rammaṃ, pāsādettha mahallako;
nānāturiyasaṅghuṭṭho, accharāgaṇaghosito.
784. “Padīpo cettha jalati, niccaṃ sovaṇṇayo mahā;
dussaphalehi rukkhehi, samantā parivārito.
785. “Kena tetādiso vaṇṇo…pe…vaṇṇo ca te sabbadisā pabhāsatī”ti;
787. sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ;
788. “ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke;
vihāraṃ saṅghassa kāresiṃ, ambehi parivāritaṃ.
789. “Pariyosite vihāre, kārente niṭṭhite mahe;
ambehi chādayitvāna [ambe acchādayitvāna (sī. syā.), ambehacchādayitvāna (pī. ka.)], katvā dussamaye phale.
790. “Padīpaṃ tattha jāletvā, bhojayitvā gaṇuttamaṃ;
niyyādesiṃ taṃ saṅghassa, pasannā sehi pāṇibhi.
791. “Tena me ambavanaṃ rammaṃ, pāsādettha mahallako;
nānāturiyasaṅghuṭṭho, accharāgaṇaghosito.
792. “Padīpo cettha jalati, niccaṃ sovaṇṇayo mahā;
dussaphalehi rukkhehi, samantā parivārito.
793. “Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī”ti;

ambavimānaṃ aṭṭhamaṃ;