9. Pītavimānavatthu

795. “Pītavatthe pītadhaje, pītālaṅkārabhūsite;
pītacandanalittaṅge, pīta-uppalamālinī [pītuppalamadhārinī (syā. ka.), pītuppalamālinī (pī.)].
796. “Pītapāsādasayane, pītāsane pītabhājane;
pītachatte pītarathe, pītasse pītabījane.
797. “Kiṃ kammamakarī bhadde, pubbe mānusake bhave;
devate pucchitācikkha, kissa kammassidaṃ phalan”ti.
798. “Kosātakī nāma latatthi bhante, tittikā anabhicchitā;
tassā cattāri pupphāni, thūpaṃ abhihariṃ ahaṃ.
799. “Satthu sarīramuddissa, vippasannena cetasā;
nāssa maggaṃ avekkhissaṃ, na taggamanasā [tadaggamanasā (sī.), tadaṅgamanasā (syā.)] satī.
800. “Tato maṃ avadhī gāvī, thūpaṃ apattamānasaṃ;
tañcāhaṃ abhisañceyyaṃ, bhiyyo [bhīyo (sī. aṭṭha.)] nūna ito siyā.
801. “Tena kammena devinda, maghavā devakuñjaro;
pahāya mānusaṃ dehaṃ, tava sahabya [sahabyata (sī. syā.)] māgatā”ti.
802. Idaṃ sutvā tidasādhipati, maghavā devakuñjaro;
tāvatiṃse pasādento, mātaliṃ etadabravi [etadabrūvīti (sī.)].
803. “Passa mātali accheraṃ, cittaṃ kammaphalaṃ idaṃ;
appakampi kataṃ deyyaṃ, puññaṃ hoti mahapphalaṃ.
804. “Natthi citte pasannamhi, appakā nāma dakkhiṇā;
tathāgate vā sambuddhe, atha vā tassa sāvake.
805. “Ehi mātali amhepi, bhiyyo bhiyyo mahemase;
tathāgatassa dhātuyo, sukho puññāna muccayo.
806. “Tiṭṭhante nibbute cāpi, same citte samaṃ phalaṃ;
cetopaṇidhihetu hi, sattā gacchanti suggatiṃ.
807. “Bahūnaṃ [bahunnaṃ (sī. syā.)] vata atthāya, uppajjanti tathāgatā;
yattha kāraṃ karitvāna, saggaṃ gacchanti dāyakā”ti.

Pītavimānaṃ navamaṃ.