10. Ucchuvimānavatthu

808. “Obhāsayitvā pathaviṃ sadevakaṃ, atirocasi candimasūriyā viya;
siriyā ca vaṇṇena yasena tejasā, brahmāva deve tidase sahindake.
809. “Pucchāmi taṃ uppalamāladhārinī, āveḷinī kañcanasannibhattace;
alaṅkate uttamavatthadhārinī, kā tvaṃ subhe devate vandase mamaṃ.
810. “Kiṃ tvaṃ pure kammamakāsi attanā, manussabhūtā purimāya jātiyā;
dānaṃ suciṇṇaṃ atha sīlasaññamaṃ, kenupapannā sugatiṃ yasassinī;
devate pucchitācikkha, kissa kammassidaṃ phalan”ti.
811. “Idāni bhante imameva gāmaṃ, piṇḍāya amhāka gharaṃ upāgami;
tato te ucchussa adāsi khaṇḍikaṃ, pasannacittā atulāya pītiyā.
812. “Sassu ca pacchā anuyuñjate mamaṃ, kahaṃ nu ucchuṃ vadhuke avākirī;
na chaḍḍitaṃ no pana khāditaṃ mayā, santassa bhikkhussa sayaṃ adāsahaṃ.
813. “Tuyhaṃnvidaṃ issariyaṃ atho mama, itissā sassu paribhāsate mamaṃ;
leḍḍuṃ gahetvā pahāraṃ adāsi me, tato cutā kālakatāmhi devatā.
814. “Tadeva kammaṃ kusalaṃ kataṃ mayā, sukhañca kammaṃ anubhomi attanā;
devehi saddhiṃ paricārayāmahaṃ, modāmahaṃ kāmaguṇehi pañcahi.
815. “Tadeva kammaṃ kusalaṃ kataṃ mayā, sukhañca kammaṃ anubhomi attanā;
devindaguttā tidasehi rakkhitā, samappitā kāmaguṇehi pañcahi.
816. “Etādisaṃ puññaphalaṃ anappakaṃ, mahāvipākā mama ucchudakkhiṇā;
devehi saddhiṃ paricārayāmahaṃ, modāmahaṃ kāmaguṇehi pañcahi.
817. “Etādisaṃ puññaphalaṃ anappakaṃ, mahājutikā mama ucchudakkhiṇā;
devindaguttā tidasehi rakkhitā, sahassanettoriva nandane vane.
818. “Tuvañca bhante anukampakaṃ viduṃ, upecca vandiṃ kusalañca pucchisaṃ;
tato te ucchussa adāsiṃ khaṇḍikaṃ, pasannacittā atulāya pītiyā”ti.

Ucchuvimānaṃ dasamaṃ.