11. Vandanavimānavatthu

819. “Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
obhāsentī disā sabbā, osadhī viya tārakā.
820. “Kena tetādiso vaṇṇo…pe
vaṇṇo ca te sabbadisā pabhāsatī”ti.
822. Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ;
823. “ahaṃ manussesu manussabhūtā, disvāna samaṇe sīlavante;
pādāni vanditvā manaṃ pasādayiṃ, vittā cahaṃ añjalikaṃ akāsiṃ.
824. “Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī”ti;

vandanavimānaṃ ekādasamaṃ;