12. Rajjumālāvimānavatthu

826. “Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
hatthapāde ca viggayha, naccasi suppavādite.
827. “Tassā te naccamānāya, aṅgamaṅgehi sabbaso;
dibbā saddā niccharanti, savanīyā manoramā.
828. “Tassā te naccamānāya, aṅgamaṅgehi sabbaso;
dibbā gandhā pavāyanti, sucigandhā manoramā.
829. “Vivattamānā kāyena, yā veṇīsu piḷandhanā;
tesaṃ suyyati nigghoso, turiye pañcaṅgike yathā.
830. “Vaṭaṃsakā vātadhutā, vātena sampakampitā;
tesaṃ suyyati nigghoso, turiye pañcaṅgike yathā.
831. “Yāpi te sirasmiṃ mālā, sucigandhā manoramā;
vāti gandho disā sabbā, rukkho mañjūsako yathā.
832. “Ghāyase taṃ sucigandhaṃ, rūpaṃ passasi amānusaṃ;
devate pucchitācikkha, kissa kammassidaṃ phalan”ti.
833. “Dāsī ahaṃ pure āsiṃ, gayāyaṃ brāhmaṇassahaṃ;
appapuññā alakkhikā, rajjumālāti maṃ viduṃ [vidū (syā. pī. ka.)].
834. “Akkosānaṃ vadhānañca, tajjanāya ca uggatā [ukkatā (sī. syā.)];
kuṭaṃ gahetvā nikkhamma, agañchiṃ [āgacchiṃ (syā. ka.), agacchiṃ (pī.), gacchiṃ (sī.)] udahāriyā [udakahāriyā (sī.)].
835. “Vipathe kuṭaṃ nikkhipitvā, vanasaṇḍaṃ upāgamiṃ;
idhevāhaṃ marissāmi, ko attho [kvatthosi (ka.), kīvatthopi (syā.)] jīvitena me.
836. “Daḷhaṃ pāsaṃ karitvāna, āsumbhitvāna pādape;
tato disā vilokesiṃ,ko nu kho vanamassito.
837. “Tatthaddasāsiṃ sambuddhaṃ, sabbalokahitaṃ muniṃ;
nisinnaṃ rukkhamūlasmiṃ, jhāyantaṃ akutobhayaṃ.
838. “Tassā me ahu saṃvego, abbhuto lomahaṃsano;
ko nu kho vanamassito, manusso udāhu devatā.
839. “Pāsādikaṃ pasādanīyaṃ, vanā nibbanamāgataṃ;
disvā mano me pasīdi, nāyaṃ yādisakīdiso.
840. “Guttindriyo jhānarato, abahiggatamānaso;
hito sabbassa lokassa, buddho ayaṃ [soyaṃ (sī.)] bhavissati.
841. “Bhayabheravo durāsado, sīhova guhamassito;
dullabhāyaṃ dassanāya, pupphaṃ odumbaraṃ yathā.
842. “So maṃ mudūhi vācāhi, ālapitvā tathāgato;
rajjumāleti maṃvoca, saraṇaṃ gaccha tathāgataṃ.
843. “Tāhaṃ giraṃ suṇitvāna, nelaṃ atthavatiṃ suciṃ;
saṇhaṃ muduñca vagguñca, sabbasokāpanūdanaṃ.
844. “Kallacittañca maṃ ñatvā, pasannaṃ suddhamānasaṃ;
hito sabbassa lokassa, anusāsi tathāgato.
845. “Idaṃ dukkhanti maṃvoca, ayaṃ dukkhassa sambhavo;
dukkha [ayaṃ (sī. syā. pī.)] nirodho maggo ca [dukkhanirodho ca (syā.)], añjaso amatogadho.
846. “Anukampakassa kusalassa, ovādamhi ahaṃ ṭhitā;
ajjhagā amataṃ santiṃ, nibbānaṃ padamaccutaṃ.
847. “Sāhaṃ avaṭṭhitāpemā, dassane avikampinī;
mūlajātāya saddhāya, dhītā buddhassa orasā.
848. “Sāhaṃ ramāmi kīḷāmi, modāmi akutobhayā;
dibbamālaṃ dhārayāmi, pivāmi madhumaddavaṃ.
849. “Saṭṭhituriyasahassāni, paṭibodhaṃ karonti me;
āḷambo gaggaro bhīmo, sādhuvādī ca saṃsayo.
850. “Pokkharo ca suphasso ca, vīṇāmokkhā ca nāriyo;
nandā ceva sunandā ca, soṇadinnā sucimhitā.
851. “Alambusā missakesī ca, puṇḍarīkātidāruṇī [… ticāruṇī (sī.)];
eṇīphassā suphassā [supassā (syā. pī. ka.)] ca, subhaddā [saṃbhaddā (ka.)] muduvādinī.
852. “Etā caññā ca seyyāse, accharānaṃ pabodhikā;
tā maṃ kālenupāgantvā, abhibhāsanti devatā.
853. “Handa naccāma gāyāma, handa taṃ ramayāmase;
nayidaṃ akatapuññānaṃ, katapuññānamevidaṃ.
854. “Asokaṃ nandanaṃ rammaṃ, tidasānaṃ mahāvanaṃ;
sukhaṃ akatapuññānaṃ, idha natthi parattha ca.
855. “Sukhañca katapuññānaṃ, idha ceva parattha ca;
tesaṃ sahabyakāmānaṃ, kattabbaṃ kusalaṃ bahuṃ;
katapuññā hi modanti, sagge bhogasamaṅgino.
856. “Bahūnaṃ vata atthāya, uppajjanti tathāgatā;
dakkhiṇeyyā manussānaṃ, puññakhettānamākarā;
yattha kāraṃ karitvāna, sagge modanti dāyakā”ti.

Rajjumālāvimānaṃ dvādasamaṃ.

Mañjiṭṭhakavaggo catuttho niṭṭhito.

Tassuddānaṃ
Mañjiṭṭhā pabhassarā nāgā, alomākañjikadāyikā;
vihāracaturitthambā, pītā ucchuvandanarajjumālā ca;
vaggo tena pavuccatīti.

Itthivimānaṃ samattaṃ.