2. Revatīvimānavatthu

861. [Dha. pa. 219 dhammapade] “cirappavāsiṃ purisaṃ, dūrato sotthimāgataṃ;
ñātimittā suhajjā ca, abhinandanti āgataṃ.
862. [Dha. pa. 220 dhammapade] “tatheva katapuññampi, asmā lokā paraṃ gataṃ;
puññāni paṭigaṇhanti, piyaṃ ñātīva āgataṃ.
863. [Pe va. 714]“uṭṭhehi revate supāpadhamme, apārutadvāre [apārubhaṃ dvāraṃ (sī. syā.), apārutadvāraṃ (pī. ka.)] adānasīle;
nessāma taṃ yattha thunanti duggatā, samappitā nerayikā dukkhenā”ti.
864. Icceva [iccevaṃ (syā. ka.)] vatvāna yamassa dūtā, te dve yakkhā lohitakkhā brahantā;
paccekabāhāsu gahetvā revataṃ, pakkāmayuṃ devagaṇassa santike.
865. “Ādiccavaṇṇaṃ ruciraṃ pabhassaraṃ, byamhaṃ subhaṃ kañcanajālachannaṃ;
kassetamākiṇṇajanaṃ vimānaṃ, sūriyassa raṃsīriva jotamānaṃ.
866. “Nārīgaṇā candanasāralittā [candanasārānulittā (syā.)], ubhato vimānaṃ upasobhayanti;
taṃ dissati sūriyasamānavaṇṇaṃ, ko modati saggapatto vimāne”ti.
867. “Bārāṇasiyaṃ nandiyo nāmāsi, upāsako amaccharī dānapati vadaññū;
tassetamākiṇṇajanaṃ vimānaṃ, sūriyassa raṃsīriva jotamānaṃ.
868. “Nārīgaṇā candanasāralittā, ubhato vimānaṃ upasobhayanti;
taṃ dissati sūriyasamānavaṇṇaṃ, so modati saggapatto vimāne”ti.
869. “Nandiyassāhaṃ bhariyā, agārinī sabbakulassa issarā;
bhattu vimāne ramissāmi dānahaṃ, na patthaye nirayaṃ dassanāyā”ti.
870. “Eso te nirayo supāpadhamme, puññaṃ tayā akataṃ jīvaloke;
na hi maccharī rosako pāpadhammo, saggūpagānaṃ labhati sahabyatan”ti.
871. “Kiṃ nu gūthañca muttañca, asucī paṭidissati;
duggandhaṃ kimidaṃ mīḷhaṃ, kimetaṃ upavāyatī”ti.
872. “Esa saṃsavako nāma, gambhīro sataporiso;
yattha vassasahassāni, tuvaṃ paccasi revate”ti.
873. “Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
kena saṃsavako laddho, gambhīro sataporiso”ti.
874. “Samaṇe brāhmaṇe cāpi, aññe vāpi vanibbake [vaṇibbake (syā. ka.)];
musāvādena vañcesi, taṃ pāpaṃ pakataṃ tayā.
875. “Tena saṃsavako laddho, gambhīro sataporiso;
tattha vassasahassāni, tuvaṃ paccasi revate.
876. “Hatthepi chindanti athopi pāde, kaṇṇepi chindanti athopi nāsaṃ;
athopi kākoḷagaṇā samecca, saṅgamma khādanti viphandamānan”ti.
877. “Sādhu kho maṃ paṭinetha, kāhāmi kusalaṃ bahuṃ;
dānena samacariyāya, saṃyamena damena ca;
yaṃ katvā sukhitā honti, na ca pacchānutappare”ti.
878. “Pure tuvaṃ pamajjitvā, idāni paridevasi;
sayaṃ katānaṃ kammānaṃ, vipākaṃ anubhossasī”ti.
879. “Ko devalokato manussalokaṃ, gantvāna puṭṭho me evaṃ vadeyya;
‘nikkhittadaṇḍesu dadātha dānaṃ, acchādanaṃ seyya [sayana (sī.)] mathannapānaṃ;
nahi maccharī rosako pāpadhammo, saggūpagānaṃ labhati sahabyataṃ’.
880. “Sāhaṃ nūna ito gantvā, yoniṃ laddhāna mānusiṃ;
vadaññū sīlasampannā, kāhāmi kusalaṃ bahuṃ;
dānena samacariyāya, saṃyamena damena ca.
881. “Ārāmāni ca ropissaṃ, dugge saṅkamanāni ca;
papañca udapānañca, vippasannena cetasā.
882. “Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;
pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.
883. “Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;
na ca dāne pamajjissaṃ, sāmaṃ diṭṭhamidaṃ mayā”ti.
884. Iccevaṃ vippalapantiṃ, phandamānaṃ tato tato;
khipiṃsu niraye ghore, uddhapādaṃ avaṃsiraṃ.
885. “Ahaṃ pure maccharinī ahosiṃ, paribhāsikā samaṇabrāhmaṇānaṃ;
vitathena ca sāmikaṃ vañcayitvā, paccāmahaṃ niraye ghorarūpe”ti.

Revatīvimānaṃ dutiyaṃ.