3. Chattamāṇavakavimānavatthu

886. “Ye vadataṃ pavaro manujesu, sakyamunī bhagavā katakicco;
pāragato balavīriyasamaṅgī [balavīrasamaṅgī (ka.)], taṃ sugataṃ saraṇatthamupehi.
887. “Rāgavirāgamanejamasokaṃ, dhammamasaṅkhatamappaṭikūlaṃ;
madhuramimaṃ paguṇaṃ suvibhattaṃ, dhammamimaṃ saraṇatthamupehi.
888. “Yattha ca dinna mahapphalamāhu, catūsu sucīsu purisayugesu;
aṭṭha ca puggaladhammadasā te, saṅghamimaṃ saraṇatthamupehi.
889. “Na tathā tapati nabhe sūriyo, cando ca na bhāsati na phusso;
yathā atulamidaṃ mahappabhāsaṃ, ko nu tvaṃ tidivā mahiṃ upāgā.
890. “Chindati raṃsī pabhaṅkarassa, sādhikavīsatiyojanāni ābhā;
rattimapi yathā divaṃ karoti, parisuddhaṃ vimalaṃ subhaṃ vimānaṃ.
891. “Bahupadumavicitrapuṇḍarīkaṃ, vokiṇṇaṃ kusumehi nekacittaṃ;
arajavirajahemajālachannaṃ, ākāse tapati yathāpi sūriyo.
892. “Rattambarapītavasasāhi, agarupiyaṅgucandanussadāhi;
kañcanatanusannibhattacāhi, paripūraṃ gaganaṃva tārakāhi.
893. “Naranāriyo [naranārī (ka.), nāriyo (?)] Bahuketthanekavaṇṇā, kusumavibhūsitābharaṇettha sumanā;
anilapamuñcitā pavanti [pavāyanti (ka.)] surabhiṃ, tapaniyavitatā suvaṇṇachannā [suvaṇṇacchādanā (sī.)].
894. “Kissa saṃyamassa [samadamassa (sī.)] ayaṃ vipāko, kenāsi kammaphalenidhūpapanno;
yathā ca te adhigatamidaṃ vimānaṃ, tadanupadaṃ avacāsi iṅgha puṭṭho”ti.
895. “Sayamidha [yamidha (sī. syā. pī.)] pathe samecca māṇavena, satthānusāsi anukampamāno;
tava ratanavarassa dhammaṃ sutvā, karissāmīti ca bravittha chatto.
896. “Jinavarapavaraṃ [jinapavaraṃ (syā. ka.)] upehi [upemi (bahūsu)] saraṇaṃ, dhammañcāpi tatheva bhikkhusaṅghaṃ;
noti paṭhamaṃ avocahaṃ [avocāhaṃ (sī. syā. ka.)] bhante, pacchā te vacanaṃ tathevakāsiṃ.
897. “Mā ca pāṇavadhaṃ vividhaṃ carassu asuciṃ,
na hi pāṇesu asaññataṃ avaṇṇayiṃsu sappaññā;
noti paṭhamaṃ avocahaṃ bhante,
pacchā te vacanaṃ tathevakāsiṃ.
898. “Mā ca parajanassa rakkhitampi, ādātabbamamaññitho [mamaññittha (sī. pī.)] adinnaṃ;
noti paṭhamaṃ avocahaṃ bhante, pacchā vacanaṃ tathevakāsiṃ.
899. “Mā ca parajanassa rakkhitāyo, parabhariyā agamā anariyametaṃ;
noti paṭhamaṃ avocahaṃ bhante, pacchā te vacanaṃ tathevakāsiṃ.
900. “Mā ca vitathaṃ aññathā abhāṇi,
na hi musāvādaṃ avaṇṇayiṃsu sappaññā;
noti paṭhamaṃ avocahaṃ bhante, pacchā te vacanaṃ tathevakāsiṃ.
901. “Yena ca purisassa apeti saññā, taṃ majjaṃ parivajjayassu sabbaṃ;
noti paṭhamaṃ avocahaṃ bhante, pacchā te vacanaṃ tathevakāsiṃ.
902. “Svāhaṃ idha pañca sikkhā karitvā, paṭipajjitvā tathāgatassa dhamme;
dvepathamagamāsiṃ coramajjhe, te maṃ tattha vadhiṃsu bhogahetu.
903. “Ettakamidaṃ anussarāmi kusalaṃ, tato paraṃ na me vijjati aññaṃ;
tena sucaritena kammunāhaṃ [kammanāhaṃ (sī.)], uppanno [upapanno (bahūsu)] tidivesu kāmakāmī.
904. “Passa khaṇamuhuttasaññamassa, anudhammappaṭipattiyā vipākaṃ;
jalamiva yasasā samekkhamānā, bahukā maṃ pihayanti hīnakammā.
905. “Passa katipayāya desanāya, sugatiñcamhi gato sukhañca patto;
ye ca te satataṃ suṇanti dhammaṃ, maññe te amataṃ phusanti khemaṃ.
906. “Appampi kataṃ mahāvipākaṃ, vipulaṃ hoti [vipulaphalaṃ (ka.)] tathāgatassa dhamme;
passa katapuññatāya chatto, obhāseti pathaviṃ yathāpi sūriyo.
907. “Kimidaṃ kusalaṃ kimācarema, icceke hi samecca mantayanti;
te mayaṃ punareva [punapi (?)] Laddha mānusattaṃ, paṭipannā viharemu sīlavanto.
908. “Bahukāro anukampako ca satthā, iti me sati agamā divā divassa;
svāhaṃ upagatomhi saccanāmaṃ, anukampassu punapi suṇemu [suṇoma (sī.), suṇomi (syā.)] dhammaṃ.
909. “Ye cidha [yedha (sī. syā. pī.), ye idha (ka.)] pajahanti kāmarāgaṃ, bhavarāgānusayañca pahāya mohaṃ;
na ca te punamupenti gabbhaseyyaṃ, parinibbānagatā hi sītibhūtā”ti.

Chattamāṇavakavimānaṃ tatiyaṃ.