4. Kakkaṭakarasadāyakavimānavatthu

910. “Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;
kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā [ruciratthatā (syā. ka.) 646 gāthāyaṃ “rucakupakiṇṇaṃ”ti padassa saṃvaṇṇanā passitabbā] subhā.
911. “Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ [vaggu (sī. ka.), vaggū (syā.)];
dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇachannā.
912. “Kena tetādiso vaṇṇo, kena te idha mijjhati;
uppajjanti ca te bhogā, ye keci manaso piyā.
913. “Pucchāmi taṃ deva mahānubhāva, manussabhūto kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī”ti.
914. So devaputto attamano, moggallānena pucchito;
pañhaṃ puṭṭho viyākāsi, yassa kammassidaṃ phalaṃ.
915. “Satisamuppādakaro dvāre kakkaṭako ṭhito;
niṭṭhito jātarūpassa, sobhati dasapādako.
916. “Tena metādiso vaṇṇo, tena me idha mijjhati;
uppajjanti ca me bhogā, ye keci manaso piyā.
917. “Akkhāmi te bhikkhu mahānubhāva, manussabhūto yamakāsi puññaṃ;
tenamhi evaṃ jalitānubhāvo, vaṇṇo ca me sabbadisā pabhāsatī”ti.

Kakkaṭakarasadāyakavimānaṃ catutthaṃ.

(Anantaraṃ pañcavimānaṃ yathā kakkaṭakarasadāyakavimānaṃ tathā vitthāretabbaṃ)