5. Dvārapālavimānavatthu

918. “Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;
kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.
919. “Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;
dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇachannā.
920. “Kena tetādiso vaṇṇo…pe… vaṇṇo ca te sabbadisā pabhāsatī”ti;
922. so devaputto attamano, moggallānena pucchito;
pañhaṃ puṭṭho viyākāsi, yassa kammassidaṃ phalaṃ.
923. “Dibbaṃ mamaṃ vassasahassamāyu, vācābhigītaṃ manasā pavattitaṃ;
ettāvatā ṭhassati puññakammo, dibbehi kāmehi samaṅgibhūto.
924. “Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī”ti;

dvārapālavimānaṃ pañcamaṃ;