6. Paṭhamakaraṇīyavimānavatthu

926. “Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;
kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.
927. “Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;
dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇachannā.
928. “Kena tetādiso vaṇṇo…pe…
vaṇṇo ca te sabbadisā pabhāsatī”ti.
930. So devaputto attamano…pe…yassa kammassidaṃ phalaṃ;
931. “karaṇīyāni puññāni, paṇḍitena vijānatā;
sammaggatesu buddhesu, yattha dinnaṃ mahapphalaṃ.
932. “Atthāya vata me buddho, araññā gāmamāgato;
tattha cittaṃ pasādetvā, tāvatiṃsūpago ahaṃ [ahuṃ (sī.)].
933. “Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī”ti;

paṭhamakaraṇīyavimānaṃ chaṭṭhaṃ;