7. Dutiyakaraṇīyavimānavatthu

935. “Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;
kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.
936. “Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;
dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇachannā.
937. “Kena tetādiso vaṇṇo…pe… vaṇṇo ca te sabbadisā pabhāsatī”ti;
939. so devaputto attamano…pe… yassa kammassidaṃ phalaṃ;
940. “karaṇīyāni puññāni, paṇḍitena vijānatā;
sammaggatesu bhikkhūsu, yattha dinnaṃ mahapphalaṃ.
941. “Atthāya vata me bhikkhu, araññā gāmamāgato;
tattha cittaṃ pasādetvā, tāvatiṃsūpago ahaṃ.
942. “Tena metādiso vaṇṇo…pe…
vaṇṇo ca me sabbadisā pabhāsatī”ti.

Dutiyakaraṇīyavimānaṃ sattamaṃ.