9. Dutiyasūcivimānavatthu
952. “Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;
kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.
953. “Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;
dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇachannā.
954. “Kena tetādiso vaṇṇo…pe… vaṇṇo ca te sabbadisā pabhāsatī”ti; 956. so devaputto attamano…pe… yassa kammassidaṃ phalaṃ; 957. “ahaṃ manussesu manussabhūto,purimajātiyā manussaloke; 958. “addasaṃ virajaṃ bhikkhuṃ, vippasannamanāvilaṃ;
tassa adāsahaṃ sūciṃ, pasanno sehi pāṇibhi.
959. “Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī”ti;
dutiyasūcivimānaṃ navamaṃ;