10. Paṭhamanāgavimānavatthu

961. “Susukkakhandhaṃ abhiruyha nāgaṃ, akācinaṃ dantiṃ baliṃ mahājavaṃ;
abhiruyha gajavaraṃ [gajaṃ varaṃ (syā.)] sukappitaṃ, idhāgamā vehāyasaṃ antalikkhe.
962. “Nāgassa dantesu duvesu nimmitā, acchodakā paduminiyo suphullā;
padumesu ca turiyagaṇā pavajjare, imā ca naccanti manoharāyo.
963. “Deviddhipattosi mahānubhāvo, manussabhūto kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī”ti.
964. So devaputto attamano, moggallānena pucchito;
pañhaṃ puṭṭho viyākāsi, yassa kammassidaṃ phalaṃ.
965. “Aṭṭheva muttapupphāni, kassapassa mahesino [bhagavato (syā. ka.)];
thūpasmiṃ abhiropesiṃ, pasanno sehi pāṇibhi.
966. “Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī”ti;

paṭhamanāgavimānaṃ dasamaṃ;