11. Dutiyanāgavimānavatthu

968. “Mahantaṃ nāgaṃ abhiruyha, sabbasetaṃ gajuttamaṃ;
vanā vanaṃ anupariyāsi, nārīgaṇapurakkhato;
obhāsento disā sabbā, osadhī viya tārakā.
969. “Kena tetādiso vaṇṇo…pe…vaṇṇo ca te sabbadisā pabhāsatī”ti;
971. so devaputto attamano, vaṅgīseneva pucchito;
pañhaṃ puṭṭho viyākāsi, yassa kammassidaṃ phalaṃ.
972. “Ahaṃ manussesu manussabhūto, upāsako cakkhumato ahosiṃ;
pāṇātipātā virato ahosiṃ, loke adinnaṃ parivajjayissaṃ.
973. “Amajjapo no ca musā abhāṇiṃ [abhāsiṃ (sī. ka.)], sakena dārena ca tuṭṭho ahosiṃ;
annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ.
974. “Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī”ti;

dutiyanāgavimānaṃ ekādasamaṃ;