12. Tatiyanāgavimānavatthu

976. “Ko nu dibbena yānena, sabbasetena hatthinā;
turiyatāḷitanigghoso, antalikkhe mahīyati.
977. “Devatā nusi gandhabbo, adu [ādu (sī. syā.)] sakko purindado;
ajānantā taṃ pucchāma, kathaṃ jānemu taṃ mayan”ti.
978. “Namhi devo na gandhabbo, nāpi [nāmhi (ka.)] sakko purindado;
sudhammā nāma ye devā, tesaṃ aññataro ahan”ti.
979. “Pucchāma devaṃ sudhammaṃ [deva sudhamma (syā.), deva sudhammaṃ (ka.)], puthuṃ katvāna añjaliṃ;
kiṃ katvā mānuse kammaṃ, sudhammaṃ upapajjatī”ti.
980. “Ucchāgāraṃ tiṇāgāraṃ, vatthāgārañca yo dade;
tiṇṇaṃ aññataraṃ datvā, sudhammaṃ upapajjatī”ti.

Tatiyanāgavimānaṃ dvādasamaṃ.