13. Cūḷarathavimānavatthu

981. “Daḷhadhammā nisārassa, dhanuṃ olubbha tiṭṭhasi;
khattiyo nusi rājañño, adu luddo vanecaro”ti [vanācaroti (syā. ka.)].
982. “Assakādhipatissāhaṃ bhante putto vanecaro;
nāmaṃ me bhikkhu te brūmi, sujāto iti maṃ vidū [viduṃ (sī.)].
983. “Mige gavesamānohaṃ, ogāhanto brahāvanaṃ;
migaṃ tañceva [migaṃ gantveva (syā.), migavadhañca (ka.)] nāddakkhiṃ, tañca disvā ṭhito ahan”ti.
984. “Svāgataṃ te mahāpuñña, atho te adurāgataṃ;
etto udakamādāya, pāde pakkhālayassu te.
985. “Idampi pānīyaṃ sītaṃ, ābhataṃ girigabbharā;
rājaputta tato pitvā [pītvā (sī. syā.)], santhatasmiṃ upāvisā”ti.
986. “Kalyāṇī vata te vācā, savanīyā mahāmuni;
nelā atthavatī [catthavatī (sī.)] vaggu, mantvā [mantā (syā. pī. ka.)] atthañca bhāsasi [bhāsase (sī.)].
987. “Kā te rati vane viharato, isinisabha vadehi puṭṭho;
tava vacanapathaṃ nisāmayitvā, atthadhammapadaṃ samācaremase”ti.
988. “Ahiṃsā sabbapāṇīnaṃ, kumāramhāka ruccati;
theyyā ca aticārā ca, majjapānā ca ārati.
989. “Ārati samacariyā ca, bāhusaccaṃ kataññutā;
diṭṭheva dhamme pāsaṃsā, dhammā ete pasaṃsiyāti.
990. “Santike maraṇaṃ tuyhaṃ, oraṃ māsehi pañcahi;
rājaputta vijānāhi, attānaṃ parimocayā”ti.
991. “Katamaṃ svāhaṃ janapadaṃ gantvā, kiṃ kammaṃ kiñca porisaṃ;
kāya vā pana vijjāya, bhaveyyaṃ ajarāmaro”ti.
992. “Na vijjate so padeso, kammaṃ vijjā ca porisaṃ;
yattha gantvā bhave macco, rājaputtājarāmaro.
993. “Mahaddhanā mahābhogā, raṭṭhavantopi khattiyā;
pahūtadhanadhaññāse, tepi no [tepi na (bahūsu)] ajarāmarā.
994. “Yadi te sutā andhakaveṇḍuputtā [andhakaveṇhuputtā (sī.), aṇḍakaveṇḍaputtā (syā. ka.)], sūrā vīrā vikkantappahārino;
tepi āyukkhayaṃ pattā, viddhastā sassatīsamā.
995. “Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā;
ete caññe ca jātiyā, tepi no ajarāmarā.
996. “Ye mantaṃ parivattenti, chaḷaṅgaṃ brahmacintitaṃ;
ete caññe ca vijjāya, tepi no ajarāmarā.
997. “Isayo cāpi ye santā, saññatattā tapassino;
sarīraṃ tepi kālena, vijahanti tapassino.
998. “Bhāvitattāpi arahanto, katakiccā anāsavā;
nikkhipanti imaṃ dehaṃ, puññapāpaparikkhayā”ti.
999. “Subhāsitā atthavatī, gāthāyo te mahāmuni;
nijjhattomhi subhaṭṭhena, tvañca me saraṇaṃ bhavā”ti.
1000. “Mā maṃ tvaṃ saraṇaṃ gaccha, tameva saraṇaṃ vaja [bhaja (ka.)];
sakyaputtaṃ mahāvīraṃ, yamahaṃ saraṇaṃ gato”ti.
1001. “Katarasmiṃ so janapade, satthā tumhāka mārisa;
ahampi daṭṭhuṃ gacchissaṃ, jinaṃ appaṭipuggalan”ti.
1002. “Puratthimasmiṃ janapade, okkākakulasambhavo;
tatthāsi purisājañño, so ca kho parinibbuto”ti.
1003. “Sace hi buddho tiṭṭheyya, satthā tumhāka mārisa;
yojanāni sahassāni, gaccheyyaṃ [gacche (syā. pī. ka.)] payirupāsituṃ.
1004. “Yato ca kho [yatā kho (pī. ka.)] parinibbuto, satthā tumhāka mārisa;
nibbutampi [parinibbutaṃ (syā. ka.)] mahāvīraṃ, gacchāmi saraṇaṃ ahaṃ.
1005. “Upemi saraṇaṃ buddhaṃ, dhammañcāpi anuttaraṃ;
saṅghañca naradevassa, gacchāmi saraṇaṃ ahaṃ.
1006. “Pāṇātipātā viramāmi khippaṃ, loke adinnaṃ parivajjayāmi;
amajjapo no ca musā bhaṇāmi, sakena dārena ca homi tuṭṭho”ti.
1007. “Sahassaraṃsīva yathā mahappabho, disaṃ yathā bhāti nabhe anukkamaṃ;
tathāpakāro [tathappakāro (sī. syā.)] tavāyaṃ [tavayaṃ (sī. pī.)] mahāratho, samantato yojanasattamāyato.
1008. “Suvaṇṇapaṭṭehi samantamotthaṭo, urassa muttāhi maṇīhi cittito;
lekhā suvaṇṇassa ca rūpiyassa ca, sobhenti veḷuriyamayā sunimmitā.
1009. “Sīsañcidaṃ veḷuriyassa nimmitaṃ, yugañcidaṃ lohitakāya cittitaṃ;
yuttā suvaṇṇassa ca rūpiyassa ca, sobhanti assā ca ime manojavā.
1010. “So tiṭṭhasi hemarathe adhiṭṭhito, devānamindova sahassavāhano;
pucchāmi tāhaṃ yasavanta kovidaṃ [kovida (ka.)], kathaṃ tayā laddho ayaṃ uḷāro”ti.
1011. “Sujāto nāmahaṃ bhante, rājaputto pure ahuṃ;
tvañca maṃ anukampāya, saññamasmiṃ nivesayi.
1012. “Khīṇāyukañca maṃ ñatvā, sarīraṃ pādāsi satthuno;
imaṃ sujāta pūjehi, taṃ te atthāya hehiti.
1013. “Tāhaṃ gandhehi mālehi, pūjayitvā samuyyuto;
pahāya mānusaṃ dehaṃ, upapannomhi nandanaṃ.
1014. “Nandane ca vane [nandanopavane (sī.), nandane pavane (syā. ka.)] ramme, nānādijagaṇāyute;
ramāmi naccagītehi, accharāhi purakkhato”ti.

Cūḷarathavimānaṃ terasamaṃ.