14. Mahārathavimānavatthu

1015. “Sahassayuttaṃ hayavāhanaṃ subhaṃ, āruyhimaṃ sandanaṃ nekacittaṃ;
uyyānabhūmiṃ abhito anukkamaṃ, purindado bhūtapatīva vāsavo.
1016. “Sovaṇṇamayā te rathakubbarā ubho, phalehi [thalehi (sī.)] aṃsehi atīva saṅgatā;
sujātagumbā naravīraniṭṭhitā, virocatī pannaraseva cando.
1017. “Suvaṇṇajālāvatato ratho ayaṃ, bahūhi nānāratanehi cittito;
sunandighoso ca subhassaro ca, virocatī cāmarahatthabāhubhi.
1018. “Imā ca nābhyo manasābhinimmitā, rathassa pādantaramajjhabhūsitā;
imā ca nābhyo satarājicittitā, sateratā vijjurivappabhāsare.
1019. “Anekacittāvatato ratho ayaṃ, puthū ca nemī ca sahassaraṃsiko;
tesaṃ saro suyyati [sūyati (sī.)] vaggurūpo, pañcaṅgikaṃ turiyamivappavāditaṃ.
1020. “Sirasmiṃ cittaṃ maṇicandakappitaṃ, sadā visuddhaṃ ruciraṃ pabhassaraṃ;
suvaṇṇarājīhi atīva saṅgataṃ, veḷuriyarājīva atīva sobhati.
1021. “Ime ca vāḷī maṇicandakappitā, ārohakambū sujavā brahūpamā;
brahā mahantā balino mahājavā, mano tavaññāya tatheva siṃsare [sabbare (ka.), sappare (?)].
1022. “Ime ca sabbe sahitā catukkamā, mano tavaññāya tatheva siṃsare;
samaṃ vahantā mudukā anuddhatā, āmodamānā turagāna [turaṅgāna (ka.)] muttamā.
1023. “Dhunanti vagganti patanti [pavattanti (pī. ka.)] cambare, abbhuddhunantā sukate piḷandhane;
tesaṃ saro suyyati vaggurūpo, pañcaṅgikaṃ turiyamivappavāditaṃ.
1024. “Rathassa ghoso apiḷandhanāna ca, khurassa nādo [nādī (syā.), nādi (pī. ka.)] abhihiṃsanāya ca;
ghoso suvaggū samitassa suyyati, gandhabbatūriyāni vicitrasaṃvane.
1025. “Rathe ṭhitā tā migamandalocanā, āḷārapamhā hasitā piyaṃvadā;
veḷuriyajālāvatatā tanucchavā, sadeva gandhabbasūraggapūjitā.
1026. “Tā rattarattambarapītavāsasā, visālanettā abhirattalocanā;
kule sujātā sutanū sucimhitā, rathe ṭhitā pañjalikā upaṭṭhitā.
1027. “Tā kambukeyūradharā suvāsasā, sumajjhimā ūruthanūpapannā;
vaṭṭaṅguliyo sumukhā sudassanā, rathe ṭhitā pañjalikā upaṭṭhitā.
1028. “Aññā suveṇī susu missakesiyo, samaṃ vibhattāhi pabhassarāhi ca;
anubbatā tā tava mānase ratā, rathe ṭhitā pañjalikā upaṭṭhitā.
1029. “Āveḷiniyo padumuppalacchadā, alaṅkatā candanasāravāsitā [vositā (syā.), bhūsitā (ka.)];
anubbatā tā tava mānase ratā, rathe ṭhitā pañjalikā upaṭṭhitā.
1030. “Tā māliniyo padumuppalacchadā, alaṅkatā candanasāravāsitā;
anubbatā tā tava mānase ratā, rathe ṭhitā pañjalikā upaṭṭhitā.
1031. “Kaṇṭhesu te yāni piḷandhanāni, hatthesu pādesu tatheva sīse;
obhāsayantī dasa sabbaso disā, abbhuddayaṃ sāradikova bhāṇumā.
1032. “Vātassa vegena ca sampakampitā, bhujesu mālā apiḷandhanāni ca;
muñcanti ghosaṃ rūciraṃ suciṃ subhaṃ, sabbehi viññūhi sutabbarūpaṃ.
1033. “Uyyānabhūmyā ca duvaddhato ṭhitā, rathā ca nāgā tūriyāni ca saro;
tameva devinda pamodayanti, vīṇā yathā pokkharapattabāhubhi.
1034. “Imāsu vīṇāsu bahūsu vaggūsu, manuññarūpāsu hadayeritaṃ pītiṃ [hadayeritaṃ pati (sī.), hadayeritampi taṃ (syā.)];
pavajjamānāsu atīva accharā, bhamanti kaññā padumesu sikkhitā.
1035. “Yadā ca gītāni ca vāditāni ca, naccāni cimāni [cemāni (sī.)] samenti ekato;
athettha naccanti athettha accharā, obhāsayantī ubhato varitthiyo.
1036. “So modasi turiyagaṇappabodhano, mahīyamāno vajirāvudhoriva;
imāsu vīṇāsu bahūsu vaggūsu, manuññarūpāsu hadayeritaṃ pītiṃ.
1037. “Kiṃ tvaṃ pure kammamakāsi attanā, manussabhūto purimāya jātiyā;
uposathaṃ kaṃ vā [uposathaṃ kiṃ va (syā.)] tuvaṃ upāvasi, kaṃ [kiṃ (syā.)] dhammacariyaṃ vatamābhirocayi.
1038. “Nayīdamappassa katassa [nayidaṃ appassa katassa (sī. syā.), sāsedaṃ appakatassa (ka.)] kammuno, pubbe suciṇṇassa uposathassa vā;
iddhānubhāvo vipulo ayaṃ tava, yaṃ devasaṅghaṃ abhirocase bhusaṃ.
1039. “Dānassa te idaṃ phalaṃ, atho sīlassa vā pana;
atho añjalikammassa, taṃ me akkhāhi pucchito”ti.
1040. So devaputto attamano, moggallānena pucchito;
pañhaṃ puṭṭho viyākāsi, yassa kammassidaṃ phalanti.
1041. “Jitindriyaṃ buddhamanomanikkamaṃ, naruttamaṃ kassapamaggapuggalaṃ;
avāpurantaṃ amatassa dvāraṃ, devātidevaṃ satapuññalakkhaṇaṃ.
1042. “Tamaddasaṃ kuñjaramoghatiṇṇaṃ, suvaṇṇasiṅgīnadabimbasādisaṃ;
disvāna taṃ khippamahuṃ sucīmano, tameva disvāna subhāsitaddhajaṃ.
1043. “Tamannapānaṃ athavāpi cīvaraṃ, suciṃ paṇītaṃ rasasā upetaṃ;
pupphābhikkiṇamhi sake nivesane, patiṭṭhapesiṃ sa asaṅgamānaso.
1044. “Tamannapānena ca cīvarena ca, khajjena bhojjena ca sāyanena ca;
santappayitvā dvipadānamuttamaṃ, so saggaso devapure ramāmahaṃ.
1045.
“Etenupāyena imaṃ niraggaḷaṃ, yaññaṃ yajitvā tividhaṃ visuddhaṃ;
pahāyahaṃ mānusakaṃ samussayaṃ, indūpamo [indassamo (syā. ka.)] devapure ramāmahaṃ.
1046. “Āyuñca vaṇṇañca sukhaṃ balañca, paṇītarūpaṃ abhikaṅkhatā muni;
annañca pānañca bahuṃ susaṅkhataṃ, patiṭṭhapetabbamasaṅgamānase.
1047. [Kathā. 799]“nayimasmiṃ loke parasmiṃ [nayimasmiṃ vā loke parasmiṃ (kathāvatthu 799), nayimasmi loke va parasmi (?)] Vā pana, buddhena seṭṭho va samo va vijjati;
āhuneyyānaṃ [yamāhuneyyānaṃ (ka.)] paramāhutiṃ gato, puññatthikānaṃ vipulapphalesinan”ti.

Mahārathavimānaṃ cuddasamaṃ.

Mahārathavaggo pañcamo niṭṭhito.

Tassuddānaṃ
Maṇḍūko revatī chatto, kakkaṭo dvārapālako;
dve karaṇīyā dve sūci, tayo nāgā ca dve rathā;
purisānaṃ paṭhamo vaggo pavuccatīti.

Bhāṇavāraṃ tatiyaṃ niṭṭhitaṃ.