6. Pāyāsivaggo

1. Paṭhama-agāriyavimānavatthu

1048. “Yathā vanaṃ cittalataṃ pabhāsati [pakāsati (ka.)], uyyānaseṭṭhaṃ tidasānamuttamaṃ;
tathūpamaṃ tuyhamidaṃ vimānaṃ, obhāsayaṃ tiṭṭhati antalikkhe.
1049. “Deviddhipattosi mahānubhāvo, manussabhūto kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī”ti.
1050. So devaputto attamano, moggallānena pucchito;
pañhaṃ puṭṭho viyākāsi, yassa kammassidaṃ phalaṃ.
1051. “Ahañca bhariyā ca manussaloke, opānabhūtā gharamāvasimha;
annañca pānañca pasannacittā, sakkacca dānaṃ vipulaṃ adamha.
1052. “Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī”ti;

paṭhama-agāriyavimānaṃ paṭhamaṃ;