2. Dutiya-agāriyavimānavatthu

1054. “Yathā vanaṃ cittalataṃ pabhāsati, uyyānaseṭṭhaṃ tidasānamuttamaṃ;
tathūpamaṃ tuyhamidaṃ vimānaṃ, obhāsayaṃ tiṭṭhati antalikkhe.
1055. “Deviddhipattosi mahānubhāvo, manussabhūto kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī”ti.
1056. So devaputto attamano…pe… yassa kammassidaṃ phalaṃ;
1057. “ahañca bhariyā ca manussaloke, opānabhūtā gharamāvasimha;
annañca pānañca pasannacittā, sakkacca dānaṃ vipulaṃ adamha.
1058. “Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī”ti;

dutiya-agāriyavimānaṃ dutiyaṃ;