3. Phaladāyakavimānavatthu

1060. “Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato soḷasa yojanāni;
kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.
1061. “Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;
aṭṭhaṭṭhakā sikkhitā sādhurūpā, dibbā ca kaññā tidasacarā uḷārā;
naccanti gāyanti pamodayanti.
1062. “Deviddhipattosi mahānubhāvo, manussabhūto kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī”ti.
1063. So devaputto attamano…pe… yassa kammassidaṃ phalaṃ;
1064. “phaladāyī phalaṃ vipulaṃ labhati, dadamujugatesu pasannamānaso;
so hi pamodati [modati (sī. syā. pī.)] saggagato tidive [tattha (ka.)], anubhoti ca puññaphalaṃ vipulaṃ.
1065. “Tavevāhaṃ [tathevāhaṃ (sī. syā. pī.)] mahāmuni, adāsiṃ caturo phale;
1066. “tasmā hi phalaṃ alameva dātuṃ, niccaṃ manussena sukhatthikena;
dibbāni vā patthayatā sukhāni, manussasobhaggatamicchatā vā.
1067. “Tena metādiso vaṇṇo…pe…
vaṇṇo ca me sabbadisā pabhāsatī”ti.

Phaladāyakavimānaṃ tatiyaṃ.