4. Paṭhama-upassayadāyakavimānavatthu
1069. “Cando yathā vigatavalāhake nabhe, obhāsayaṃ gacchati antalikkhe;
tathūpamaṃ tuyhamidaṃ vimānaṃ, obhāsayaṃ tiṭṭhati antalikkhe.
1070. “Deviddhipattosi mahānubhāvā, manussabhūto kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī”ti.
1071. So devaputto attamano…pe… yassa kammassidaṃ phalaṃ; 1072. “ahañca bhariyā ca manussaloke, upassayaṃ arahato adamha;
annañca pānañca pasannacittā, sakkacca dānaṃ vipulaṃ adamha.
1073. “Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī”ti;
paṭhama-upassayadāyakavimānaṃ catutthaṃ;