5. Dutiya-upassayadāyakavimānavatthu

1075. Sūriyo yathā vigatavalāhake nabhe…pe…;
(yathā purimavimānaṃ tathā vitthāretabbaṃ).
1079. “Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī”ti;

dutiya-upassayadāyakavimānaṃ pañcamaṃ;

6. bhikkhādāyakavimānavatthu

1081. “uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;
kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.
1082. “Deviddhipattosi mahānubhāvo, manussabhūto kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī”ti.
1083. So devaputto attamano…pe… yassa kammassidaṃ phalaṃ;
1084. “ahaṃ manussesu manussabhūto, disvāna bhikkhuṃ tasitaṃ kilantaṃ;
ekāhaṃ bhikkhaṃ paṭipādayissaṃ, samaṅgi bhattena tadā akāsiṃ.
1085. “Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī”ti;

bhikkhādāyakavimānaṃ chaṭṭhaṃ;