7. Yavapālakavimānavatthu

1087. “Uccamidaṃ maṇithūṇaṃ vimānaṃ…pe… vaṇṇo ca te sabbadisā pabhāsatī”ti;
1089. so devaputto attamano…pe… yassa kammassidaṃ phalaṃ;
1090. “ahaṃ manussesu manussabhūto, ahosiṃ yavapālako;
addasaṃ virajaṃ bhikkhuṃ, vippasannamanāvilaṃ.
1091. “Tassa adāsahaṃ bhāgaṃ, pasanno sehi pāṇibhi;
kummāsapiṇḍaṃ datvāna, modāmi nandane vane.
1092. “Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī”ti;

yavapālakavimānaṃ sattamaṃ;