8. Paṭhamakuṇḍalīvimānavatthu

1094. “Alaṅkato malyadharo suvattho, sukuṇḍalī kappitakesamassu;
āmuttahatthābharaṇo yasassī, dibbe vimānamhi yathāpi candimā.
1095. “Dibbā ca vīṇā pavadanti vagguṃ, aṭṭhaṭṭhakā sikkhitā sādhurūpā;
dibbā ca kaññā tidasacarā uḷārā, naccanti gāyanti pamodayanti.
1096. “Deviddhipattosi mahānubhāvo, manussabhūto kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī”ti.
1097. So devaputto attamano…pe… yassa kammassidaṃ phalaṃ;
1098. “ahaṃ manussesu manussabhūto, disvāna samaṇe sīlavante;
sampannavijjācaraṇe yasassī, bahussute taṇhakkhayūpapanne;
annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ.
1099. “Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī”ti;

paṭhamakuṇḍalīvimānaṃ aṭṭhamaṃ;